Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 3:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 sadAgatiryAM dizamicchati tasyAmEva dizi vAti, tvaM tasya svanaM zuNOSi kintu sa kuta AyAti kutra yAti vA kimapi na jAnAsi tadvAd AtmanaH sakAzAt sarvvESAM manujAnAM janma bhavati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

8 सदागतिर्यां दिशमिच्छति तस्यामेव दिशि वाति, त्वं तस्य स्वनं शुणोषि किन्तु स कुत आयाति कुत्र याति वा किमपि न जानासि तद्वाद् आत्मनः सकाशात् सर्व्वेषां मनुजानां जन्म भवति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 সদাগতিৰ্যাং দিশমিচ্ছতি তস্যামেৱ দিশি ৱাতি, ৎৱং তস্য স্ৱনং শুণোষি কিন্তু স কুত আযাতি কুত্ৰ যাতি ৱা কিমপি ন জানাসি তদ্ৱাদ্ আত্মনঃ সকাশাৎ সৰ্ৱ্ৱেষাং মনুজানাং জন্ম ভৱতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 সদাগতির্যাং দিশমিচ্ছতি তস্যামেৱ দিশি ৱাতি, ৎৱং তস্য স্ৱনং শুণোষি কিন্তু স কুত আযাতি কুত্র যাতি ৱা কিমপি ন জানাসি তদ্ৱাদ্ আত্মনঃ সকাশাৎ সর্ৱ্ৱেষাং মনুজানাং জন্ম ভৱতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 သဒါဂတိရျာံ ဒိၑမိစ္ဆတိ တသျာမေဝ ဒိၑိ ဝါတိ, တွံ တသျ သွနံ ၑုဏောၐိ ကိန္တု သ ကုတ အာယာတိ ကုတြ ယာတိ ဝါ ကိမပိ န ဇာနာသိ တဒွါဒ် အာတ္မနး သကာၑာတ် သရွွေၐာံ မနုဇာနာံ ဇန္မ ဘဝတိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 સદાગતિર્યાં દિશમિચ્છતિ તસ્યામેવ દિશિ વાતિ, ત્વં તસ્ય સ્વનં શુણોષિ કિન્તુ સ કુત આયાતિ કુત્ર યાતિ વા કિમપિ ન જાનાસિ તદ્વાદ્ આત્મનઃ સકાશાત્ સર્વ્વેષાં મનુજાનાં જન્મ ભવતિ|

Ver Capítulo Copiar




योहन 3:8
21 Referencias Cruzadas  

tESAM janiH zONitAnna zArIrikAbhilASAnna mAnavAnAmicchAtO na kintvIzvarAdabhavat|


yuSmAbhiH puna rjanitavyaM mamaitasyAM kathAyAm AzcaryaM mA maMsthAH|


tadA nikadImaH pRSTavAn Etat kathaM bhavituM zaknOti?


EtasminnEva samayE'kasmAd AkAzAt pracaNPAtyugravAyOH zabdavad EkaH zabda Agatya yasmin gRhE ta upAvizan tad gRhaM samastaM vyApnOt|


itthaM prArthanayA yatra sthAnE tE sabhAyAm Asan tat sthAnaM prAkampata; tataH sarvvE pavitrENAtmanA paripUrNAH santa Izvarasya kathAm akSObhENa prAcArayan|


EkEnAdvitIyEnAtmanA yathAbhilASam Ekaikasmai janAyaikaikaM dAnaM vitaratA tAni sarvvANi sAdhyantE|


manujasyAntaHsthamAtmAnaM vinA kEna manujEna tasya manujasya tattvaM budhyatE? tadvadIzvarasyAtmAnaM vinA kEnApIzvarasya tattvaM na budhyatE|


sa dhArmmikO 'stIti yadi yUyaM jAnItha tarhi yaH kazcid dharmmAcAraM karOti sa tasmAt jAta ityapi jAnIta|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos