Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 3:36 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 yaH kazcit putrE vizvasiti sa EvAnantam paramAyuH prApnOti kintu yaH kazcit putrE na vizvasiti sa paramAyuSO darzanaM na prApnOti kintvIzvarasya kOpabhAjanaM bhUtvA tiSThati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

36 यः कश्चित् पुत्रे विश्वसिति स एवानन्तम् परमायुः प्राप्नोति किन्तु यः कश्चित् पुत्रे न विश्वसिति स परमायुषो दर्शनं न प्राप्नोति किन्त्वीश्वरस्य कोपभाजनं भूत्वा तिष्ठति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 যঃ কশ্চিৎ পুত্ৰে ৱিশ্ৱসিতি স এৱানন্তম্ পৰমাযুঃ প্ৰাপ্নোতি কিন্তু যঃ কশ্চিৎ পুত্ৰে ন ৱিশ্ৱসিতি স পৰমাযুষো দৰ্শনং ন প্ৰাপ্নোতি কিন্ত্ৱীশ্ৱৰস্য কোপভাজনং ভূৎৱা তিষ্ঠতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 যঃ কশ্চিৎ পুত্রে ৱিশ্ৱসিতি স এৱানন্তম্ পরমাযুঃ প্রাপ্নোতি কিন্তু যঃ কশ্চিৎ পুত্রে ন ৱিশ্ৱসিতি স পরমাযুষো দর্শনং ন প্রাপ্নোতি কিন্ত্ৱীশ্ৱরস্য কোপভাজনং ভূৎৱা তিষ্ঠতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 ယး ကၑ္စိတ် ပုတြေ ဝိၑွသိတိ သ ဧဝါနန္တမ် ပရမာယုး ပြာပ္နောတိ ကိန္တု ယး ကၑ္စိတ် ပုတြေ န ဝိၑွသိတိ သ ပရမာယုၐော ဒရ္ၑနံ န ပြာပ္နောတိ ကိန္တွီၑွရသျ ကောပဘာဇနံ ဘူတွာ တိၐ္ဌတိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

36 યઃ કશ્ચિત્ પુત્રે વિશ્વસિતિ સ એવાનન્તમ્ પરમાયુઃ પ્રાપ્નોતિ કિન્તુ યઃ કશ્ચિત્ પુત્રે ન વિશ્વસિતિ સ પરમાયુષો દર્શનં ન પ્રાપ્નોતિ કિન્ત્વીશ્વરસ્ય કોપભાજનં ભૂત્વા તિષ્ઠતિ|

Ver Capítulo Copiar




योहन 3:36
38 Referencias Cruzadas  

pazcAdamyanantazAstiM kintu dhArmmikA anantAyuSaM bhOktuM yAsyanti|


tatra yaH kazcid vizvasya majjitO bhavEt sa paritrAsyatE kintu yO na vizvasiSyati sa daNPayiSyatE|


yataH sakaladEzasya dIptayE dIptirUpakaM|


IzvarENa kRtaM trANaM drakSyanti sarvvamAnavAH| ityEtat prAntarE vAkyaM vadataH kasyacid ravaH||


tathApi yE yE tamagRhlan arthAt tasya nAmni vyazvasan tEbhya Izvarasya putrA bhavitum adhikAram adadAt|


ahaM tEbhyO'nantAyu rdadAmi, tE kadApi na naMkSyanti kOpi mama karAt tAn harttuM na zakSyati|


tadA yIzuruttaraM dattavAn tavAhaM yathArthataraM vyAharAmi punarjanmani na sati kOpi mAnava Izvarasya rAjyaM draSTuM na zaknOti|


yazchinatti sa vEtanaM labhatE anantAyuHsvarUpaM zasyaM sa gRhlAti ca, tEnaiva vaptA chEttA ca yugapad AnandataH|


yuSmAnAhaM yathArthataraM vadAmi yO janO mama vAkyaM zrutvA matprErakE vizvasiti sOnantAyuH prApnOti kadApi daNPabAjanaM na bhavati nidhanAdutthAya paramAyuH prApnOti|


yadbhakSyaM svargAdAgacchat tadidaM yanmAnnAM svAditvA yuSmAkaM pitarO'mriyanta tAdRzam idaM bhakSyaM na bhavati idaM bhakSyaM yO bhakSati sa nityaM jIviSyati|


ahaM yuSmabhyam atIva yathArthaM kathayAmi yO narO madIyaM vAcaM manyatE sa kadAcana nidhanaM na drakSyati|


kintu vizvAsahInA yihUdIyA anyadEzIyalOkAn kupravRttiM grAhayitvA bhrAtRgaNaM prati tESAM vairaM janitavantaH|


adhikantu vyavasthA kOpaM janayati yatO 'vidyamAnAyAM vyavasthAyAm AjnjAlagghanaM na sambhavati|


ataEva tasya raktapAtEna sapuNyIkRtA vayaM nitAntaM tEna kOpAd uddhAriSyAmahE|


yE janAH khrISTaM yIzum Azritya zArIrikaM nAcaranta AtmikamAcaranti tE'dhunA daNPArhA na bhavanti|


yAvantO lOkA vyavasthAyAH karmmaNyAzrayanti tE sarvvE zApAdhInA bhavanti yatO likhitamAstE, yathA, "yaH kazcid Etasya vyavasthAgranthasya sarvvavAkyAni nizcidraM na pAlayati sa zapta iti|"


anarthakavAkyEna kO'pi yuSmAn na vanjcayatu yatastAdRgAcArahEtOranAjnjAgrAhiSu lOkESvIzvarasya kOpO varttatE|


mRtagaNamadhyAcca tEnOtthApitasya putrasyArthata AgAmikrOdhAd asmAkaM nistArayitu ryIzOH svargAd AgamanaM pratIkSitum Arabhadhvam Etat sarvvaM tE lOkAH svayam asmAn jnjApayanti|


yata IzvarO'smAn krOdhE na niyujyAsmAkaM prabhunA yIzukhrISTEna paritrANasyAdhikArE niyuुktavAn,


tasmAt kiM budhyadhvE yO jana Izvarasya putram avajAnAti yEna ca pavitrIkRtO 'bhavat tat niyamasya rudhiram apavitraM jAnAti, anugrahakaram AtmAnam apamanyatE ca, sa kiyanmahAghOrataradaNPasya yOgyO bhaviSyati?


tarhyasmAbhistAdRzaM mahAparitrANam avajnjAya kathaM rakSA prApsyatE, yat prathamataH prabhunA prOktaM tatO'smAn yAvat tasya zrOtRbhiH sthirIkRtaM,


pravEkSyatE janairEtai rna vizrAmasthalaM mamEti zapathaH kESAM viruddhaM tEnAkAri? kim avizvAsinAM viruddhaM nahi?


atastE tat sthAnaM pravESTum avizvAsAt nAzaknuvan iti vayaM vIkSAmahE|


kintu bhItAnAm avizvAsinAM ghRNyAnAM narahantRNAM vEzyAgAminAM mOhakAnAM dEvapUjakAnAM sarvvESAm anRtavAdinAnjcAMzO vahnigandhakajvalitahradE bhaviSyati, ESa Eva dvitIyO mRtyuH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos