Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 3:33 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 kintu yO gRhlAti sa Izvarasya satyavAditvaM mudrAggitaM karOti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

33 किन्तु यो गृह्लाति स ईश्वरस्य सत्यवादित्वं मुद्राङ्गितं करोति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 কিন্তু যো গৃহ্লাতি স ঈশ্ৱৰস্য সত্যৱাদিৎৱং মুদ্ৰাঙ্গিতং কৰোতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 কিন্তু যো গৃহ্লাতি স ঈশ্ৱরস্য সত্যৱাদিৎৱং মুদ্রাঙ্গিতং করোতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 ကိန္တု ယော ဂၖဟ္လာတိ သ ဤၑွရသျ သတျဝါဒိတွံ မုဒြာင်္ဂိတံ ကရောတိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

33 કિન્તુ યો ગૃહ્લાતિ સ ઈશ્વરસ્ય સત્યવાદિત્વં મુદ્રાઙ્ગિતં કરોતિ|

Ver Capítulo Copiar




योहन 3:33
17 Referencias Cruzadas  

kSayaNIyabhakSyArthaM mA zrAmiSTa kintvantAyurbhakSyArthaM zrAmyata, tasmAt tAdRzaM bhakSyaM manujaputrO yuSmAbhyaM dAsyati; tasmin tAta IzvaraH pramANaM prAdAt|


yuSmAsu mayA bahuvAkyaM vakttavyaM vicArayitavyanjca kintu matprErayitA satyavAdI tasya samIpE yadahaM zrutavAn tadEva jagatE kathayAmi|


atO mayA tat karmma sAdhayitvA tasmin phalE tEbhyaH samarpitE yuSmanmadhyEna spAniyAdEzO gamiSyatE|


aparanjca sa yat sarvvESAm atvakchEdinAM vizvAsinAm AdipuruSO bhavEt, tE ca puNyavattvEna gaNyEran;


anyalOkAnAM kRtE yadyapyahaM prEritO na bhavEyaM tathAca yuSmatkRtE prEritO'smi yataH prabhunA mama prEritatvapadasya mudrAsvarUpA yUyamEvAdhvE|


yuSmAn prati mayA kathitAni vAkyAnyagrE svIkRtAni zESE'svIkRtAni nAbhavan EtEnEzvarasya vizvastatA prakAzatE|


sa cAsmAn mudrAgkitAn akArSIt satyAgkArasya paNakharUpam AtmAnaM asmAkam antaHkaraNESu nirakSipacca|


yUyamapi satyaM vAkyam arthatO yuSmatparitrANasya susaMvAdaM nizamya tasminnEva khrISTE vizvasitavantaH pratijnjAtEna pavitrENAtmanA mudrayEvAgkitAzca|


aparanjca yUyaM muktidinaparyyantam Izvarasya yEna pavitrENAtmanA mudrayAgkitA abhavata taM zOkAnvitaM mA kuruta|


tathApIzvarasya bhittimUlam acalaM tiSThati tasmiMzcEyaM lipi rmudrAgkitA vidyatE| yathA, jAnAti paramEzastu svakIyAn sarvvamAnavAn| apagacchEd adharmmAcca yaH kazcit khrISTanAmakRt||


ityasmin IzvaraH pratijnjAyAH phalAdhikAriNaH svIyamantraNAyA amOghatAM bAhulyatO darzayitumicchan zapathEna svapratijnjAM sthirIkRtavAn|


vayam akRtapApA iti yadi vadAmastarhi tam anRtavAdinaM kurmmastasya vAkyanjcAsmAkam antarE na vidyatE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos