Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 3:31 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 ya UrdhvAdAgacchat sa sarvvESAM mukhyO yazca saMsArAd udapadyata sa sAMsArikaH saMsArIyAM kathAnjca kathayati yastu svargAdAgacchat sa sarvvESAM mukhyaH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

31 य ऊर्ध्वादागच्छत् स सर्व्वेषां मुख्यो यश्च संसाराद् उदपद्यत स सांसारिकः संसारीयां कथाञ्च कथयति यस्तु स्वर्गादागच्छत् स सर्व्वेषां मुख्यः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 য ঊৰ্ধ্ৱাদাগচ্ছৎ স সৰ্ৱ্ৱেষাং মুখ্যো যশ্চ সংসাৰাদ্ উদপদ্যত স সাংসাৰিকঃ সংসাৰীযাং কথাঞ্চ কথযতি যস্তু স্ৱৰ্গাদাগচ্ছৎ স সৰ্ৱ্ৱেষাং মুখ্যঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 য ঊর্ধ্ৱাদাগচ্ছৎ স সর্ৱ্ৱেষাং মুখ্যো যশ্চ সংসারাদ্ উদপদ্যত স সাংসারিকঃ সংসারীযাং কথাঞ্চ কথযতি যস্তু স্ৱর্গাদাগচ্ছৎ স সর্ৱ্ৱেষাং মুখ্যঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 ယ ဦရ္ဓွာဒါဂစ္ဆတ် သ သရွွေၐာံ မုချော ယၑ္စ သံသာရာဒ် ဥဒပဒျတ သ သာံသာရိကး သံသာရီယာံ ကထာဉ္စ ကထယတိ ယသ္တု သွရ္ဂာဒါဂစ္ဆတ် သ သရွွေၐာံ မုချး၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

31 ય ઊર્ધ્વાદાગચ્છત્ સ સર્વ્વેષાં મુખ્યો યશ્ચ સંસારાદ્ ઉદપદ્યત સ સાંસારિકઃ સંસારીયાં કથાઞ્ચ કથયતિ યસ્તુ સ્વર્ગાદાગચ્છત્ સ સર્વ્વેષાં મુખ્યઃ|

Ver Capítulo Copiar




योहन 3:31
22 Referencias Cruzadas  

yIzustESAM samIpamAgatya vyAhRtavAn, svargamEdinyOH sarvvAdhipatitvabhArO mayyarpita AstE|


tatO yOhanapi pracAryya sAkSyamidaM dattavAn yO mama pazcAd AgamiSyati sa mattO gurutaraH; yatO matpUrvvaM sa vidyamAna AsIt; yadartham ahaM sAkSyamidam adAM sa ESaH|


sa matpazcAd AgatOpi matpUrvvaM varttamAna AsIt tasya pAdukAbandhanaM mOcayitumapi nAhaM yOgyOsmi|


yO mama pazcAdAgamiSyati sa mattO gurutaraH, yatO hEtOrmatpUrvvaM sO'varttata yasminnahaM kathAmimAM kathitavAn sa EvAyaM|


tEna kramazO varddhitavyaM kintu mayA hsitavyaM|


yaH svargAdavaruhya jagatE jIvanaM dadAti sa IzvaradattabhakSyarUpaH|


yajjIvanabhakSyaM svargAdAgacchat sOhamEva idaM bhakSyaM yO janO bhugkttE sa nityajIvI bhaviSyati| punazca jagatO jIvanArthamahaM yat svakIyapizitaM dAsyAmi tadEva mayA vitaritaM bhakSyam|


tatO yIzustEbhyaH kathitavAn yUyam adhaHsthAnIyA lOkA aham UrdvvasthAnIyaH yUyam EtajjagatsambandhIyA aham EtajjagatsambandhIyO na|


sarvvESAM prabhu ryO yIzukhrISTastEna Izvara isrAyElvaMzAnAM nikaTE susaMvAdaM prESya sammElanasya yaM saMvAdaM prAcArayat taM saMvAdaM yUyaM zrutavantaH|


tat kEvalaM nahi kintu sarvvAdhyakSaH sarvvadA saccidAnanda IzvarO yaH khrISTaH sO'pi zArIrikasambandhEna tESAM vaMzasambhavaH|


sa prathamO niyama ArAdhanAyA vividharItibhiraihikapavitrasthAnEna ca viziSTa AsIt|


yataH sa svargaM gatvEzvarasya dakSiNE vidyatE svargIyadUtAH zAsakA balAni ca tasya vazIbhUtA abhavan|


tE saMsArAt jAtAstatO hEtOH saMsArAd bhASantE saMsArazca tESAM vAkyAni gRhlAti|


aparaM tasya paricchada urasi ca rAjnjAM rAjA prabhUnAM prabhuzcEti nAma nikhitamasti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos