Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 3:29 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 yO janaH kanyAM labhatE sa Eva varaH kintu varasya sannidhau daNPAyamAnaM tasya yanmitraM tEna varasya zabdE zrutE'tIvAhlAdyatE mamApi tadvad AnandasiddhirjAtA|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

29 यो जनः कन्यां लभते स एव वरः किन्तु वरस्य सन्निधौ दण्डायमानं तस्य यन्मित्रं तेन वरस्य शब्दे श्रुतेऽतीवाह्लाद्यते ममापि तद्वद् आनन्दसिद्धिर्जाता।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 যো জনঃ কন্যাং লভতে স এৱ ৱৰঃ কিন্তু ৱৰস্য সন্নিধৌ দণ্ডাযমানং তস্য যন্মিত্ৰং তেন ৱৰস্য শব্দে শ্ৰুতেঽতীৱাহ্লাদ্যতে মমাপি তদ্ৱদ্ আনন্দসিদ্ধিৰ্জাতা|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 যো জনঃ কন্যাং লভতে স এৱ ৱরঃ কিন্তু ৱরস্য সন্নিধৌ দণ্ডাযমানং তস্য যন্মিত্রং তেন ৱরস্য শব্দে শ্রুতেঽতীৱাহ্লাদ্যতে মমাপি তদ্ৱদ্ আনন্দসিদ্ধির্জাতা|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 ယော ဇနး ကနျာံ လဘတေ သ ဧဝ ဝရး ကိန္တု ဝရသျ သန္နိဓော် ဒဏ္ဍာယမာနံ တသျ ယန္မိတြံ တေန ဝရသျ ၑဗ္ဒေ ၑြုတေ'တီဝါဟ္လာဒျတေ မမာပိ တဒွဒ် အာနန္ဒသိဒ္ဓိရ္ဇာတာ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

29 યો જનઃ કન્યાં લભતે સ એવ વરઃ કિન્તુ વરસ્ય સન્નિધૌ દણ્ડાયમાનં તસ્ય યન્મિત્રં તેન વરસ્ય શબ્દે શ્રુતેઽતીવાહ્લાદ્યતે મમાપિ તદ્વદ્ આનન્દસિદ્ધિર્જાતા|

Ver Capítulo Copiar




योहन 3:29
27 Referencias Cruzadas  

svargIyarAjyam EtAdRzasya nRpatEH samaM, yO nija putraM vivAhayan sarvvAn nimantritAn AnEtuM dAsEyAn prahitavAn,


yA daza kanyAH pradIpAn gRhlatyO varaM sAkSAt karttuM bahiritAH, tAbhistadA svargIyarAjyasya sAdRzyaM bhaviSyati|


tadA yIzustAn avOcat yAvat sakhInAM saMggE kanyAyA varastiSThati, tAvat kiM tE vilApaM karttuM zakluvanti? kintu yadA tESAM saMggAd varaM nayanti, tAdRzaH samaya AgamiSyati, tadA tE upavatsyanti|


hAritaM mESaM prAptOham atO hEtO rmayA sArddham Anandata|


yuSmannimittaM mama ya AhlAdaH sa yathA ciraM tiSThati yuSmAkam Anandazca yathA pUryyatE tadarthaM yuSmabhyam EtAH kathA atrakatham|


pUrvvE mama nAmnA kimapi nAyAcadhvaM, yAcadhvaM tataH prApsyatha tasmAd yuSmAkaM sampUrNAnandO janiSyatE|


kintvadhunA tava sannidhiM gacchAmi mayA yathA tESAM sampUrNAnandO bhavati tadarthamahaM jagati tiSThan EtAH kathA akathayam|


tEna kramazO varddhitavyaM kintu mayA hsitavyaM|


IzvarE mamAsaktatvAd ahaM yuSmAnadhi tapE yasmAt satIM kanyAmiva yuSmAn Ekasmin varE'rthataH khrISTE samarpayitum ahaM vAgdAnam akArSaM|


EkabhAvA EkaprEmANa Ekamanasa EkacESTAzca bhavata|


aparanjca yuSmAkam AnandO yat sampUrNO bhavEd tadarthaM vayam EtAni likhAmaH|


yuSmAn prati mayA bahUni lEkhitavyAni kintu patramasIbhyAM tat karttuM nEcchAmi, yatO 'smAkam AnandO yathA sampUrNO bhaviSyati tathA yuSmatsamIpamupasthAyAhaM sammukhIbhUya yuSmAbhiH sambhASiSya iti pratyAzA mamAstE|


anantaraM zESasaptadaNPaiH paripUrNAH sapta kaMsA yESAM saptadUtAnAM karESvAsan tESAmEka Agatya mAM sambhASyAvadat, AgacchAhaM tAM kanyAm arthatO mESazAvakasya bhAvibhAryyAM tvAM darzayAmi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos