Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 3:26 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 hE gurO yarddananadyAH pArE bhavatA sArddhaM ya AsIt yasmiMzca bhavAn sAkSyaM pradadAt pazyatu sOpi majjayati sarvvE tasya samIpaM yAnti ca|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

26 हे गुरो यर्द्दननद्याः पारे भवता सार्द्धं य आसीत् यस्मिंश्च भवान् साक्ष्यं प्रददात् पश्यतु सोपि मज्जयति सर्व्वे तस्य समीपं यान्ति च।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 হে গুৰো যৰ্দ্দননদ্যাঃ পাৰে ভৱতা সাৰ্দ্ধং য আসীৎ যস্মিংশ্চ ভৱান্ সাক্ষ্যং প্ৰদদাৎ পশ্যতু সোপি মজ্জযতি সৰ্ৱ্ৱে তস্য সমীপং যান্তি চ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 হে গুরো যর্দ্দননদ্যাঃ পারে ভৱতা সার্দ্ধং য আসীৎ যস্মিংশ্চ ভৱান্ সাক্ষ্যং প্রদদাৎ পশ্যতু সোপি মজ্জযতি সর্ৱ্ৱে তস্য সমীপং যান্তি চ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 ဟေ ဂုရော ယရ္ဒ္ဒနနဒျား ပါရေ ဘဝတာ သာရ္ဒ္ဓံ ယ အာသီတ် ယသ္မိံၑ္စ ဘဝါန် သာက္ၐျံ ပြဒဒါတ် ပၑျတု သောပိ မဇ္ဇယတိ သရွွေ တသျ သမီပံ ယာန္တိ စ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

26 હે ગુરો યર્દ્દનનદ્યાઃ પારે ભવતા સાર્દ્ધં ય આસીત્ યસ્મિંશ્ચ ભવાન્ સાક્ષ્યં પ્રદદાત્ પશ્યતુ સોપિ મજ્જયતિ સર્વ્વે તસ્ય સમીપં યાન્તિ ચ|

Ver Capítulo Copiar




योहन 3:26
23 Referencias Cruzadas  

haTThE namaskAraM gururiti sambOdhananjcaitAni sarvvANi vAnjchanti|


kintu yUyaM gurava iti sambOdhanIyA mA bhavata, yatO yuSmAkam EkaH khrISTaEva guru


tatO yOhanapi pracAryya sAkSyamidaM dattavAn yO mama pazcAd AgamiSyati sa mattO gurutaraH; yatO matpUrvvaM sa vidyamAna AsIt; yadartham ahaM sAkSyamidam adAM sa ESaH|


tadvArA yathA sarvvE vizvasanti tadarthaM sa tajjyOtiSi pramANaM dAtuM sAkSisvarUpO bhUtvAgamat,


jagatyAgatya yaH sarvvamanujEbhyO dIptiM dadAti tadEva satyajyOtiH|


yadIdRzaM karmma karttuM na vArayAmastarhi sarvvE lOkAstasmin vizvasiSyanti rOmilOkAzcAgatyAsmAkam anayA rAjadhAnyA sArddhaM rAjyam AchEtsyanti|


tataH phirUzinaH parasparaM vaktum Arabhanta yuSmAkaM sarvvAzcESTA vRthA jAtAH, iti kiM yUyaM na budhyadhvE? pazyata sarvvE lOkAstasya pazcAdvarttinObhavan|


yIzaurabhyarNam Avrajya vyAhArSIt, hE gurO bhavAn IzvarAd Agat Eka upadESTA, Etad asmAbhirjnjAyatE; yatO bhavatA yAnyAzcaryyakarmmANi kriyantE paramEzvarasya sAhAyyaM vinA kEnApi tattatkarmmANi karttuM na zakyantE|


yIzuH svayaM nAmajjayat kEvalaM tasya ziSyA amajjayat kintu yOhanO'dhikaziSyAn sa karOti majjayati ca,


phirUzina imAM vArttAmazRNvan iti prabhuravagatya


Etarhi ziSyAH sAdhayitvA taM vyAhArSuH hE gurO bhavAn kinjcid bhUktAM|


yuSmAbhi ryOhanaM prati lOkESu prEritESu sa satyakathAyAM sAkSyamadadAt|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos