Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 3:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yIzaurabhyarNam Avrajya vyAhArSIt, hE gurO bhavAn IzvarAd Agat Eka upadESTA, Etad asmAbhirjnjAyatE; yatO bhavatA yAnyAzcaryyakarmmANi kriyantE paramEzvarasya sAhAyyaM vinA kEnApi tattatkarmmANi karttuM na zakyantE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

2 यीशौरभ्यर्णम् आव्रज्य व्याहार्षीत्, हे गुरो भवान् ईश्वराद् आगत् एक उपदेष्टा, एतद् अस्माभिर्ज्ञायते; यतो भवता यान्याश्चर्य्यकर्म्माणि क्रियन्ते परमेश्वरस्य साहाय्यं विना केनापि तत्तत्कर्म्माणि कर्त्तुं न शक्यन्ते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যীশৌৰভ্যৰ্ণম্ আৱ্ৰজ্য ৱ্যাহাৰ্ষীৎ, হে গুৰো ভৱান্ ঈশ্ৱৰাদ্ আগৎ এক উপদেষ্টা, এতদ্ অস্মাভিৰ্জ্ঞাযতে; যতো ভৱতা যান্যাশ্চৰ্য্যকৰ্ম্মাণি ক্ৰিযন্তে পৰমেশ্ৱৰস্য সাহায্যং ৱিনা কেনাপি তত্তৎকৰ্ম্মাণি কৰ্ত্তুং ন শক্যন্তে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যীশৌরভ্যর্ণম্ আৱ্রজ্য ৱ্যাহার্ষীৎ, হে গুরো ভৱান্ ঈশ্ৱরাদ্ আগৎ এক উপদেষ্টা, এতদ্ অস্মাভির্জ্ঞাযতে; যতো ভৱতা যান্যাশ্চর্য্যকর্ম্মাণি ক্রিযন্তে পরমেশ্ৱরস্য সাহায্যং ৱিনা কেনাপি তত্তৎকর্ম্মাণি কর্ত্তুং ন শক্যন্তে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယီၑော်ရဘျရ္ဏမ် အာဝြဇျ ဝျာဟာရ္ၐီတ်, ဟေ ဂုရော ဘဝါန် ဤၑွရာဒ် အာဂတ် ဧက ဥပဒေၐ္ဋာ, ဧတဒ် အသ္မာဘိရ္ဇ္ဉာယတေ; ယတော ဘဝတာ ယာနျာၑ္စရျျကရ္မ္မာဏိ ကြိယန္တေ ပရမေၑွရသျ သာဟာယျံ ဝိနာ ကေနာပိ တတ္တတ္ကရ္မ္မာဏိ ကရ္တ္တုံ န ၑကျန္တေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 યીશૌરભ્યર્ણમ્ આવ્રજ્ય વ્યાહાર્ષીત્, હે ગુરો ભવાન્ ઈશ્વરાદ્ આગત્ એક ઉપદેષ્ટા, એતદ્ અસ્માભિર્જ્ઞાયતે; યતો ભવતા યાન્યાશ્ચર્ય્યકર્મ્માણિ ક્રિયન્તે પરમેશ્વરસ્ય સાહાય્યં વિના કેનાપિ તત્તત્કર્મ્માણિ કર્ત્તું ન શક્યન્તે|

Ver Capítulo Copiar




योहन 3:2
30 Referencias Cruzadas  

hErOdIyamanujaiH sAkaM nijaziSyagaNEna taM prati kathayAmAsuH, hE gurO, bhavAn satyaH satyamIzvarIyamArgamupadizati, kamapi mAnuSaM nAnurudhyatE, kamapi nApEkSatE ca, tad vayaM jAnImaH|


haTThE namaskAraM gururiti sambOdhananjcaitAni sarvvANi vAnjchanti|


kintu yUyaM gurava iti sambOdhanIyA mA bhavata, yatO yuSmAkam EkaH khrISTaEva guru


ta Agatya tamavadan, hE gurO bhavAn tathyabhASI kasyApyanurOdhaM na manyatE, pakSapAtanjca na karOti, yathArthata IzvarIyaM mArgaM darzayati vayamEtat prajAnImaH, kaisarAya karO dEyO na vAM? vayaM dAsyAmO na vA?


tatO yIzuH parAvRtya tau pazcAd Agacchantau dRSTvA pRSTavAn yuvAM kiM gavEzayathaH? tAvapRcchatAM hE rabbi arthAt hE gurO bhavAn kutra tiSThati?


kintu yadi karOmi tarhi mayi yuSmAbhiH pratyayE na kRtE'pi kAryyE pratyayaH kriyatAM, tatO mayi pitAstIti pitaryyaham asmIti ca kSAtvA vizvasiSyatha|


yadyapi yIzustESAM samakSam EtAvadAzcaryyakarmmANi kRtavAn tathApi tE tasmin na vyazvasan|


ahaM pitari tiSThAmi pitA mayi tiSThatIti kiM tvaM na pratyaSi? ahaM yadvAkyaM vadAmi tat svatO na vadAmi kintu yaH pitA mayi virAjatE sa Eva sarvvakarmmANi karAti|


yAdRzAni karmmANi kEnApi kadApi nAkriyanta tAdRzAni karmmANi yadi tESAM sAkSAd ahaM nAkariSyaM tarhi tESAM pApaM nAbhaviSyat kintvadhunA tE dRSTvApi mAM mama pitaranjcArttIyanta|


itthaM yIzurgAlIlapradEzE AzcaryyakArmma prArambha nijamahimAnaM prAkAzayat tataH ziSyAstasmin vyazvasan|


tadA yIzustAm avadat hE mariyam| tataH sA parAvRtya pratyavadat hE rabbUnI arthAt hE gurO|


hE gurO yarddananadyAH pArE bhavatA sArddhaM ya AsIt yasmiMzca bhavAn sAkSyaM pradadAt pazyatu sOpi majjayati sarvvE tasya samIpaM yAnti ca|


Etarhi ziSyAH sAdhayitvA taM vyAhArSuH hE gurO bhavAn kinjcid bhUktAM|


kintu tatpramANAdapi mama gurutaraM pramANaM vidyatE pitA mAM prESya yadyat karmma samApayituM zakttimadadAt mayA kRtaM tattat karmma madarthE pramANaM dadAti|


tatO vyAdhimallOkasvAsthyakaraNarUpANi tasyAzcaryyANi karmmANi dRSTvA bahavO janAstatpazcAd agacchan|


kintu bahavO lOkAstasmin vizvasya kathitavAntO'bhiSikttapuruSa Agatya mAnuSasyAsya kriyAbhyaH kim adhikA AzcaryyAH kriyAH kariSyati?


sa pumAn IzvarAnna yataH sa vizrAmavAraM na manyatE| tatOnyE kEcit pratyavadan pApI pumAn kim EtAdRzam AzcaryyaM karmma karttuM zaknOti?


phalata IzvarENa pavitrENAtmanA zaktyA cAbhiSiktO nAsaratIyayIzuH sthAnE sthAnE bhraman sukriyAM kurvvan zaitAnA kliSTAn sarvvalOkAn svasthAn akarOt, yata Izvarastasya sahAya AsIt;


atO hE isrAyElvaMzIyalOkAH sarvvE kathAyAmEtasyAm manO nidhaddhvaM nAsaratIyO yIzurIzvarasya manOnItaH pumAn Etad IzvarastatkRtairAzcaryyAdbhutakarmmabhi rlakSaNaizca yuSmAkaM sAkSAdEva pratipAditavAn iti yUyaM jAnItha|


prabhusambandhIyA anEkE bhrAtarazca mama bandhanAd AzvAsaM prApya varddhamAnEnOtsAhEna niHkSObhaM kathAM pracArayanti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos