Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 3:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 jagatO madhyE jyOtiH prAkAzata kintu manuSyANAM karmmaNAM dRSTatvAt tE jyOtiSOpi timirE prIyantE EtadEva daNPasya kAraNAM bhavati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

19 जगतो मध्ये ज्योतिः प्राकाशत किन्तु मनुष्याणां कर्म्मणां दृष्टत्वात् ते ज्योतिषोपि तिमिरे प्रीयन्ते एतदेव दण्डस्य कारणां भवति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 জগতো মধ্যে জ্যোতিঃ প্ৰাকাশত কিন্তু মনুষ্যাণাং কৰ্ম্মণাং দৃষ্টৎৱাৎ তে জ্যোতিষোপি তিমিৰে প্ৰীযন্তে এতদেৱ দণ্ডস্য কাৰণাং ভৱতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 জগতো মধ্যে জ্যোতিঃ প্রাকাশত কিন্তু মনুষ্যাণাং কর্ম্মণাং দৃষ্টৎৱাৎ তে জ্যোতিষোপি তিমিরে প্রীযন্তে এতদেৱ দণ্ডস্য কারণাং ভৱতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ဇဂတော မဓျေ ဇျောတိး ပြာကာၑတ ကိန္တု မနုၐျာဏာံ ကရ္မ္မဏာံ ဒၖၐ္ဋတွာတ် တေ ဇျောတိၐောပိ တိမိရေ ပြီယန္တေ ဧတဒေဝ ဒဏ္ဍသျ ကာရဏာံ ဘဝတိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 જગતો મધ્યે જ્યોતિઃ પ્રાકાશત કિન્તુ મનુષ્યાણાં કર્મ્મણાં દૃષ્ટત્વાત્ તે જ્યોતિષોપિ તિમિરે પ્રીયન્તે એતદેવ દણ્ડસ્ય કારણાં ભવતિ|

Ver Capítulo Copiar




योहन 3:19
33 Referencias Cruzadas  

yO dAsaH prabhEाrAjnjAM jnjAtvApi sajjitO na tiSThati tadAjnjAnusArENa ca kAryyaM na karOti sOnEkAn prahArAn prApsyati;


tadaitAH sarvvAH kathAH zrutvA lObhiphirUzinastamupajahasuH|


sa jIvanasyAkAraH, tacca jIvanaM manuSyANAM jyOtiH


tajjyOtirandhakArE pracakAzE kintvandhakArastanna jagrAha|


adhunA jagatOsya vicAra: sampatsyatE, adhunAsya jagata: patI rAjyAt cyOSyati|


yata Izvarasya prazaMsAtO mAnavAnAM prazaMsAyAM tE'priyanta|


yO janO mAM pratyEti sa yathAndhakArE na tiSThati tadartham ahaM jyOtiHsvarUpO bhUtvA jagatyasmin avatIrNavAn|


yUyam IzvarAt satkAraM na ciSTatvA kEvalaM parasparaM satkAram cEd AdadhvvE tarhi kathaM vizvasituM zaknutha?


yO janO nidEzaM tasya grahISyati mamOpadEzO mattO bhavati kim IzvarAd bhavati sa ganastajjnjAtuM zakSyati|


jagatO lOkA yuSmAn RtIyituM na zakruvanti kintu mAmEva RtIyantE yatastESAM karmANi duSTAni tatra sAkSyamidam ahaM dadAmi|


tatO yIzuH punarapi lOkEbhya itthaM kathayitum Arabhata jagatOhaM jyOtiHsvarUpO yaH kazcin matpazcAda gacchati sa timirE na bhramitvA jIvanarUpAM dIptiM prApsyati|


ahaM yAvatkAlaM jagati tiSThAmi tAvatkAlaM jagatO jyOtiHsvarUpOsmi|


yE janA EtAdRzaM karmma kurvvanti taEva mRtiyOgyA Izvarasya vicAramIdRzaM jnjAtvApi ta EtAdRzaM karmma svayaM kurvvanti kEvalamiti nahi kintu tAdRzakarmmakAriSu lOkESvapi prIyantE|


aparaM yE janAH satyadharmmam agRhItvA viparItadharmmam gRhlanti tAdRzA virOdhijanAH kOpaM krOdhanjca bhOkSyantE|


yatO yAvantO mAnavAH satyadharmmE na vizvasyAdharmmENa tuSyanti taiH sarvvai rdaNPabhAjanai rbhavitavyaM|


tE cAvizvAsAd vAkyEna skhalanti skhalanE ca niyuktAH santi|


prathamaM yuSmAbhiridaM jnjAyatAM yat zESE kAlE svEcchAcAriNO nindakA upasthAya


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos