Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 21:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 tasmAt sa ziSyO na mariSyatIti bhrAtRgaNamadhyE kiMvadantI jAtA kintu sa na mariSyatIti vAkyaM yIzu rnAvadat kEvalaM mama punarAgamanaparyyantaM yadi taM sthApayitum icchAmi tatra tava kiM? iti vAkyam uktavAn|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

23 तस्मात् स शिष्यो न मरिष्यतीति भ्रातृगणमध्ये किंवदन्ती जाता किन्तु स न मरिष्यतीति वाक्यं यीशु र्नावदत् केवलं मम पुनरागमनपर्य्यन्तं यदि तं स्थापयितुम् इच्छामि तत्र तव किं? इति वाक्यम् उक्तवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 তস্মাৎ স শিষ্যো ন মৰিষ্যতীতি ভ্ৰাতৃগণমধ্যে কিংৱদন্তী জাতা কিন্তু স ন মৰিষ্যতীতি ৱাক্যং যীশু ৰ্নাৱদৎ কেৱলং মম পুনৰাগমনপৰ্য্যন্তং যদি তং স্থাপযিতুম্ ইচ্ছামি তত্ৰ তৱ কিং? ইতি ৱাক্যম্ উক্তৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 তস্মাৎ স শিষ্যো ন মরিষ্যতীতি ভ্রাতৃগণমধ্যে কিংৱদন্তী জাতা কিন্তু স ন মরিষ্যতীতি ৱাক্যং যীশু র্নাৱদৎ কেৱলং মম পুনরাগমনপর্য্যন্তং যদি তং স্থাপযিতুম্ ইচ্ছামি তত্র তৱ কিং? ইতি ৱাক্যম্ উক্তৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 တသ္မာတ် သ ၑိၐျော န မရိၐျတီတိ ဘြာတၖဂဏမဓျေ ကိံဝဒန္တီ ဇာတာ ကိန္တု သ န မရိၐျတီတိ ဝါကျံ ယီၑု ရ္နာဝဒတ် ကေဝလံ မမ ပုနရာဂမနပရျျန္တံ ယဒိ တံ သ္ထာပယိတုမ် ဣစ္ဆာမိ တတြ တဝ ကိံ? ဣတိ ဝါကျမ် ဥက္တဝါန်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

23 તસ્માત્ સ શિષ્યો ન મરિષ્યતીતિ ભ્રાતૃગણમધ્યે કિંવદન્તી જાતા કિન્તુ સ ન મરિષ્યતીતિ વાક્યં યીશુ ર્નાવદત્ કેવલં મમ પુનરાગમનપર્ય્યન્તં યદિ તં સ્થાપયિતુમ્ ઇચ્છામિ તત્ર તવ કિં? ઇતિ વાક્યમ્ ઉક્તવાન્|

Ver Capítulo Copiar




योहन 21:23
12 Referencias Cruzadas  

manujasutaH svadUtaiH sAkaM pituH prabhAvENAgamiSyati; tadA pratimanujaM svasvakarmmAnusArAt phalaM dAsyati|


tasmin samayE tatra sthAnE sAkalyEna viMzatyadhikazataM ziSyA Asan| tataH pitarastESAM madhyE tiSThan uktavAn


tatO'smAsu tatratyaM bhrAtRgaNaM prAptESu tE svaiH sArddham asmAn sapta dinAni sthApayitum ayatanta, itthaM vayaM rOmAnagaram pratyagacchAma|


atO hE bhrAtRgaNa vayam EtatkarmmaNO bhAraM yEbhyO dAtuM zaknuma EtAdRzAn sukhyAtyApannAn pavitrENAtmanA jnjAnEna ca pUrNAn sapprajanAn yUyaM svESAM madhyE manOnItAn kuruta,


yativAraM yuSmAbhirESa pUpO bhujyatE bhAjanEnAnEna pIyatE ca tativAraM prabhOrAgamanaM yAvat tasya mRtyuH prakAzyatE|


ata upayuktasamayAt pUrvvam arthataH prabhOrAgamanAt pUrvvaM yuSmAbhi rvicArO na kriyatAM| prabhurAgatya timirENa pracchannAni sarvvANi dIpayiSyati manasAM mantraNAzca prakAzayiSyati tasmin samaya IzvarAd Ekaikasya prazaMsA bhaviSyati|


hE bhrAtaraH, yUyaM prabhOrAgamanaM yAvad dhairyyamAlambadhvaM| pazyata kRSivalO bhUmE rbahumUlyaM phalaM pratIkSamANO yAvat prathamam antimanjca vRSTijalaM na prApnOti tAvad dhairyyam AlambatE|


kintu yad yuSmAkaM vidyatE tat mamAgamanaM yAvad dhArayata|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos