Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 20:29 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 yIzurakathayat, hE thOmA mAM nirIkSya vizvasiSi yE na dRSTvA vizvasanti taEva dhanyAH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

29 यीशुरकथयत्, हे थोमा मां निरीक्ष्य विश्वसिषि ये न दृष्ट्वा विश्वसन्ति तएव धन्याः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 যীশুৰকথযৎ, হে থোমা মাং নিৰীক্ষ্য ৱিশ্ৱসিষি যে ন দৃষ্ট্ৱা ৱিশ্ৱসন্তি তএৱ ধন্যাঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 যীশুরকথযৎ, হে থোমা মাং নিরীক্ষ্য ৱিশ্ৱসিষি যে ন দৃষ্ট্ৱা ৱিশ্ৱসন্তি তএৱ ধন্যাঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 ယီၑုရကထယတ်, ဟေ ထောမာ မာံ နိရီက္ၐျ ဝိၑွသိၐိ ယေ န ဒၖၐ္ဋွာ ဝိၑွသန္တိ တဧဝ ဓနျား၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

29 યીશુરકથયત્, હે થોમા માં નિરીક્ષ્ય વિશ્વસિષિ યે ન દૃષ્ટ્વા વિશ્વસન્તિ તએવ ધન્યાઃ|

Ver Capítulo Copiar




योहन 20:29
10 Referencias Cruzadas  

kintu yuSmAkaM nayanAni dhanyAni, yasmAt tAni vIkSantE; dhanyAzca yuSmAkaM zabdagrahAH, yasmAt tairAkarNyatE|


yA strI vyazvasIt sA dhanyA, yatO hEtOstAM prati paramEzvarOktaM vAkyaM sarvvaM siddhaM bhaviSyati|


tadA thOmA avadat, hE mama prabhO hE madIzvara|


tataH zmazAnasthAnaM pUrvvam AgatO yOnyaziSyaH sOpi pravizya tAdRzaM dRSTA vyazvasIt|


tadA yIzurakathayad AzcaryyaM karmma citraM cihnaM ca na dRSTA yUyaM na pratyESyatha|


yatO vayaM dRSTimArgE na carAmaH kintu vizvAsamArgE|


vizvAsa AzaMsitAnAM nizcayaH, adRzyAnAM viSayANAM darzanaM bhavati|


aparaM sa vizvAsEna rAjnjaH krOdhAt na bhItvA misaradEzaM paritatyAja, yatastEnAdRzyaM vIkSamANEnEva dhairyyam Alambi|


EtaiH sarvvai rvizvAsAt pramANaM prApi kintu pratijnjAyAH phalaM na prApi|


yUyaM taM khrISTam adRSTvApi tasmin prIyadhvE sAmprataM taM na pazyantO'pi tasmin vizvasantO 'nirvvacanIyEna prabhAvayuktEna cAnandEna praphullA bhavatha,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos