Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 2:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tasmai vivAhAya yIzustasya ziSyAzca nimantritA Asan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

2 तस्मै विवाहाय यीशुस्तस्य शिष्याश्च निमन्त्रिता आसन्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 তস্মৈ ৱিৱাহায যীশুস্তস্য শিষ্যাশ্চ নিমন্ত্ৰিতা আসন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 তস্মৈ ৱিৱাহায যীশুস্তস্য শিষ্যাশ্চ নিমন্ত্রিতা আসন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တသ္မဲ ဝိဝါဟာယ ယီၑုသ္တသျ ၑိၐျာၑ္စ နိမန္တြိတာ အာသန်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 તસ્મૈ વિવાહાય યીશુસ્તસ્ય શિષ્યાશ્ચ નિમન્ત્રિતા આસન્|

Ver Capítulo Copiar




योहन 2:2
30 Referencias Cruzadas  

vyavasthA calitA yAvat nahi tEna kariSyatE| tAvat nalO vidIrNO'pi bhaMkSyatE nahi tEna ca| tathA sadhUmavarttinjca na sa nirvvApayiSyatE|


tadAnIM rAjA tAn prativadiSyati, yuSmAnahaM satyaM vadAmi, mamaitESAM bhrAtRNAM madhyE kanjcanaikaM kSudratamaM prati yad akuruta, tanmAM pratyakuruta|


tadA sa tAn vadiSyati, tathyamahaM yuSmAn bravImi, yuSmAbhirESAM kanjcana kSOdiSThaM prati yannAkAri, tanmAM pratyEva nAkAri|


tataH param sa nijamAtrubhrAtrusziSyaiH sArddhM kapharnAhUmam Agamat kintu tatra bahUdinAni AtiSThat|


tasmAt tanmandirArtha udyOgO yastu sa grasatIva mAm| imAM zAstrIyalipiM ziSyAHsamasmaran|


sa yadEtAdRzaM gaditavAn tacchiSyAH zmazAnAt tadIyOtthAnE sati smRtvA dharmmagranthE yIzunOktakathAyAM ca vyazvasiSuH|


tadanantaraM drAkSArasasya nyUnatvAd yIzOrmAtA tamavadat EtESAM drAkSArasO nAsti|


tataH param yIzuH ziSyaiH sArddhaM yihUdIyadEzaM gatvA tatra sthitvA majjayitum Arabhata|


phirUzina imAM vArttAmazRNvan iti prabhuravagatya


tadA ziSyAH parasparaM praSTum Arambhanta, kimasmai kOpi kimapi bhakSyamAnIya dattavAn?


tadA ziSyAH khAdyadravyANi krEtuM nagaram agacchan|


tESu tRptESu sa tAnavOcad EtESAM kinjcidapi yathA nApacIyatE tathA sarvvANyavaziSTAni saMgRhlIta|


sAyaMkAla upasthitE ziSyA jaladhitaTaM vrajitvA nAvamAruhya nagaradizi sindhau vAhayitvAgaman|


tadEtthaM zrutvA tasya ziSyANAm anEkE parasparam akathayan idaM gAPhaM vAkyaM vAkyamIdRzaM kaH zrOtuM zakruyAt?


tatkAlE'nEkE ziSyA vyAghuTya tEna sArddhaM puna rnAgacchan|


tadA yIzu rdvAdazaziSyAn ukttavAn yUyamapi kiM yAsyatha?


tadA yIzuravadat kimahaM yuSmAkaM dvAdazajanAn manOnItAn na kRtavAn? kintu yuSmAkaM madhyEpi kazcidEkO vighnakArI vidyatE|


imAM kathaM sa zimOnaH putram ISkarIyOtIyaM yihUdAm uddizya kathitavAn yatO dvAdazAnAM madhyE gaNitaH sa taM parakarESu samarpayiSyati|


zimOn pitarasya bhrAtA AndriyAkhyaH ziSyANAmEkO vyAhRtavAn


tasya bhrAtarastam avadan yAni karmmANi tvayA kriyantE tAni yathA tava ziSyAH pazyanti tadarthaM tvamitaH sthAnAd yihUdIyadEzaM vraja|


tatastau maNPalIsthalOkaiH sabhAM kRtvA saMvatsaramEkaM yAvad bahulOkAn upAdizatAM; tasmin AntiyakhiyAnagarE ziSyAH prathamaM khrISTIyanAmnA vikhyAtA abhavan|


tasmAt ziSyA EkaikazaH svasvazaktyanusAratO yihUdIyadEzanivAsinAM bhratRNAM dinayApanArthaM dhanaM prESayituM nizcitya


tasmAd bhOjanaM pAnam anyadvA karmma kurvvadbhi ryuSmAbhiH sarvvamEvEzvarasya mahimnaH prakAzArthaM kriyatAM|


yAvatkAlaM pati rjIvati tAvad bhAryyA vyavasthayA nibaddhA tiSThati kintu patyau mahAnidrAM gatE sA muktIbhUya yamabhilaSati tEna saha tasyA vivAhO bhavituM zaknOti, kintvEtat kEvalaM prabhubhaktAnAM madhyE|


vAcA karmmaNA vA yad yat kuruta tat sarvvaM prabhO ryIzO rnAmnA kuruta tEna pitaram IzvaraM dhanyaM vadata ca|


vivAhaH sarvvESAM samIpE sammAnitavyastadIyazayyA ca zuciH kintu vEzyAgAminaH pAradArikAzcEzvarENa daNPayiSyantE|


pazyAhaM dvAri tiSThan tad Ahanmi yadi kazcit mama ravaM zrutvA dvAraM mOcayati tarhyahaM tasya sannidhiM pravizya tEna sArddhaM bhOkSyE sO 'pi mayA sArddhaM bhOkSyatE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos