Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 19:35 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 yO janO'sya sAkSyaM dadAti sa svayaM dRSTavAn tasyEdaM sAkSyaM satyaM tasya kathA yuSmAkaM vizvAsaM janayituM yOgyA tat sa jAnAti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

35 यो जनोऽस्य साक्ष्यं ददाति स स्वयं दृष्टवान् तस्येदं साक्ष्यं सत्यं तस्य कथा युष्माकं विश्वासं जनयितुं योग्या तत् स जानाति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 যো জনোঽস্য সাক্ষ্যং দদাতি স স্ৱযং দৃষ্টৱান্ তস্যেদং সাক্ষ্যং সত্যং তস্য কথা যুষ্মাকং ৱিশ্ৱাসং জনযিতুং যোগ্যা তৎ স জানাতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 যো জনোঽস্য সাক্ষ্যং দদাতি স স্ৱযং দৃষ্টৱান্ তস্যেদং সাক্ষ্যং সত্যং তস্য কথা যুষ্মাকং ৱিশ্ৱাসং জনযিতুং যোগ্যা তৎ স জানাতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 ယော ဇနော'သျ သာက္ၐျံ ဒဒါတိ သ သွယံ ဒၖၐ္ဋဝါန် တသျေဒံ သာက္ၐျံ သတျံ တသျ ကထာ ယုၐ္မာကံ ဝိၑွာသံ ဇနယိတုံ ယောဂျာ တတ် သ ဇာနာတိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

35 યો જનોઽસ્ય સાક્ષ્યં દદાતિ સ સ્વયં દૃષ્ટવાન્ તસ્યેદં સાક્ષ્યં સત્યં તસ્ય કથા યુષ્માકં વિશ્વાસં જનયિતું યોગ્યા તત્ સ જાનાતિ|

Ver Capítulo Copiar




योहन 19:35
15 Referencias Cruzadas  

kintu yUyaM yathA pratItha tadarthamahaM tatra na sthitavAn ityasmAd yuSmannimittam AhlAditOhaM, tathApi tasya samIpE yAma|


tvaM satataM zRNOSi tadapyahaM jAnAmi, kintu tvaM mAM yat prairayastad yathAsmin sthAnE sthitA lOkA vizvasanti tadartham idaM vAkyaM vadAmi|


tasyA ghaTanAyAH samayE yathA yuSmAkaM zraddhA jAyatE tadartham ahaM tasyA ghaTanAyAH pUrvvam idAnIM yuSmAn EtAM vArttAM vadAmi|


yUyaM prathamamArabhya mayA sArddhaM tiSThatha tasmAddhEtO ryUyamapi pramANaM dAsyatha|


tatO yIzuH svamAtaraM priyatamaziSyanjca samIpE daNPAyamAnau vilOkya mAtaram avadat, hE yOSid EnaM tava putraM pazya,


kintu yIzurIzvarasyAbhiSiktaH suta EvEti yathA yUyaM vizvasitha vizvasya ca tasya nAmnA paramAyuH prApnutha tadartham EtAni sarvvANyalikhyanta|


yO jana EtAni sarvvANi likhitavAn atra sAkSyanjca dattavAn saEva sa ziSyaH, tasya sAkSyaM pramANamiti vayaM jAnImaH|


vayanjca yihUdIyadEzE yirUzAlamnagarE ca tEna kRtAnAM sarvvESAM karmmaNAM sAkSiNO bhavAmaH| lOkAstaM kruzE viddhvA hatavantaH,


aparanjca vayaM yat sahiSNutAsAntvanayO rjanakEna zAstrENa pratyAzAM labhEmahi tannimittaM pUrvvakAlE likhitAni sarvvavacanAnyasmAkam upadEzArthamEva lilikhirE|


khrISTasya klEzAnAM sAkSI prakAziSyamANasya pratApasyAMzI prAcInazcAhaM yuSmAkaM prAcInAn vinIyEdaM vadAmi|


Izvaraputrasya nAmni yuSmAn pratyEtAni mayA likhitAni tasyAbhiprAyO 'yaM yad yUyam anantajIvanaprAptA iti jAnIyAta tasyEzvaraputrasya nAmni vizvasEta ca|


dImItriyasya pakSE sarvvaiH sAkSyam adAyi vizESataH satyamatEnApi, vayamapi tatpakSE sAkSyaM dadmaH, asmAkanjca sAkSyaM satyamEvEti yUyaM jAnItha|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos