Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 19:24 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 tasmAttE vyAharan Etat kaH prApsyati? tanna khaNPayitvA tatra guTikApAtaM karavAma| vibhajantE'dharIyaM mE vasanaM tE parasparaM| mamOttarIyavastrArthaM guTikAM pAtayanti ca| iti yadvAkyaM dharmmapustakE likhitamAstE tat sEnAgaNEnEtthaM vyavaharaNAt siddhamabhavat|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

24 तस्मात्ते व्याहरन् एतत् कः प्राप्स्यति? तन्न खण्डयित्वा तत्र गुटिकापातं करवाम। विभजन्तेऽधरीयं मे वसनं ते परस्परं। ममोत्तरीयवस्त्रार्थं गुटिकां पातयन्ति च। इति यद्वाक्यं धर्म्मपुस्तके लिखितमास्ते तत् सेनागणेनेत्थं व्यवहरणात् सिद्धमभवत्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 তস্মাত্তে ৱ্যাহৰন্ এতৎ কঃ প্ৰাপ্স্যতি? তন্ন খণ্ডযিৎৱা তত্ৰ গুটিকাপাতং কৰৱাম| ৱিভজন্তেঽধৰীযং মে ৱসনং তে পৰস্পৰং| মমোত্তৰীযৱস্ত্ৰাৰ্থং গুটিকাং পাতযন্তি চ| ইতি যদ্ৱাক্যং ধৰ্ম্মপুস্তকে লিখিতমাস্তে তৎ সেনাগণেনেত্থং ৱ্যৱহৰণাৎ সিদ্ধমভৱৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 তস্মাত্তে ৱ্যাহরন্ এতৎ কঃ প্রাপ্স্যতি? তন্ন খণ্ডযিৎৱা তত্র গুটিকাপাতং করৱাম| ৱিভজন্তেঽধরীযং মে ৱসনং তে পরস্পরং| মমোত্তরীযৱস্ত্রার্থং গুটিকাং পাতযন্তি চ| ইতি যদ্ৱাক্যং ধর্ম্মপুস্তকে লিখিতমাস্তে তৎ সেনাগণেনেত্থং ৱ্যৱহরণাৎ সিদ্ধমভৱৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 တသ္မာတ္တေ ဝျာဟရန် ဧတတ် ကး ပြာပ္သျတိ? တန္န ခဏ္ဍယိတွာ တတြ ဂုဋိကာပါတံ ကရဝါမ၊ ဝိဘဇန္တေ'ဓရီယံ မေ ဝသနံ တေ ပရသ္ပရံ၊ မမောတ္တရီယဝသ္တြာရ္ထံ ဂုဋိကာံ ပါတယန္တိ စ၊ ဣတိ ယဒွါကျံ ဓရ္မ္မပုသ္တကေ လိခိတမာသ္တေ တတ် သေနာဂဏေနေတ္ထံ ဝျဝဟရဏာတ် သိဒ္ဓမဘဝတ်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

24 તસ્માત્તે વ્યાહરન્ એતત્ કઃ પ્રાપ્સ્યતિ? તન્ન ખણ્ડયિત્વા તત્ર ગુટિકાપાતં કરવામ| વિભજન્તેઽધરીયં મે વસનં તે પરસ્પરં| મમોત્તરીયવસ્ત્રાર્થં ગુટિકાં પાતયન્તિ ચ| ઇતિ યદ્વાક્યં ધર્મ્મપુસ્તકે લિખિતમાસ્તે તત્ સેનાગણેનેત્થં વ્યવહરણાત્ સિદ્ધમભવત્|

Ver Capítulo Copiar




योहन 19:24
13 Referencias Cruzadas  

tadAnIM tE taM kruzEna saMvidhya tasya vasanAni guTikApAtEna vibhajya jagRhuH, tasmAt, vibhajantE'dharIyaM mE tE manuSyAH parasparaM| maduttarIyavastrArthaM guTikAM pAtayanti ca||yadEtadvacanaM bhaviSyadvAdibhiruktamAsIt, tadA tad asidhyat,


tasmin kruzE viddhE sati tESAmEkaikazaH kiM prApsyatIti nirNayAya


tadA yIzurakathayat, hE pitarEtAn kSamasva yata EtE yat karmma kurvvanti tan na viduH; pazcAttE guTikApAtaM kRtvA tasya vastrANi vibhajya jagRhuH|


tasmAd yESAm uddEzE Izvarasya kathA kathitA tE yadIzvaragaNA ucyantE dharmmagranthasyApyanyathA bhavituM na zakyaM,


sarvvESu yuSmAsu kathAmimAM kathayAmi iti na, yE mama manOnItAstAnahaM jAnAmi, kintu mama bhakSyANi yO bhugktE matprANaprAtikUlyataH| utthApayati pAdasya mUlaM sa ESa mAnavaH|yadEtad dharmmapustakasya vacanaM tadanusArENAvazyaM ghaTiSyatE|


anantaraM sarvvaM karmmAdhunA sampannamabhUt yIzuriti jnjAtvA dharmmapustakasya vacanaM yathA siddhaM bhavati tadartham akathayat mama pipAsA jAtA|


yirUzAlamnivAsinastESAm adhipatayazca tasya yIzOH paricayaM na prApya prativizrAmavAraM paThyamAnAnAM bhaviSyadvAdikathAnAm abhiprAyam abuddhvA ca tasya vadhEna tAH kathAH saphalA akurvvan|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos