Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 19:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 kintu EnaM dUrIkuru, EnaM dUrIkuru, EnaM kruzE vidha, iti kathAM kathayitvA tE ravitum Arabhanta; tadA pIlAtaH kathitavAn yuSmAkaM rAjAnaM kiM kruzE vEdhiSyAmi? pradhAnayAjakA uttaram avadan kaisaraM vinA kOpi rAjAsmAkaM nAsti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

15 किन्तु एनं दूरीकुरु, एनं दूरीकुरु, एनं क्रुशे विध, इति कथां कथयित्वा ते रवितुम् आरभन्त; तदा पीलातः कथितवान् युष्माकं राजानं किं क्रुशे वेधिष्यामि? प्रधानयाजका उत्तरम् अवदन् कैसरं विना कोपि राजास्माकं नास्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 কিন্তু এনং দূৰীকুৰু, এনং দূৰীকুৰু, এনং ক্ৰুশে ৱিধ, ইতি কথাং কথযিৎৱা তে ৰৱিতুম্ আৰভন্ত; তদা পীলাতঃ কথিতৱান্ যুষ্মাকং ৰাজানং কিং ক্ৰুশে ৱেধিষ্যামি? প্ৰধানযাজকা উত্তৰম্ অৱদন্ কৈসৰং ৱিনা কোপি ৰাজাস্মাকং নাস্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 কিন্তু এনং দূরীকুরু, এনং দূরীকুরু, এনং ক্রুশে ৱিধ, ইতি কথাং কথযিৎৱা তে রৱিতুম্ আরভন্ত; তদা পীলাতঃ কথিতৱান্ যুষ্মাকং রাজানং কিং ক্রুশে ৱেধিষ্যামি? প্রধানযাজকা উত্তরম্ অৱদন্ কৈসরং ৱিনা কোপি রাজাস্মাকং নাস্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ကိန္တု ဧနံ ဒူရီကုရု, ဧနံ ဒူရီကုရု, ဧနံ ကြုၑေ ဝိဓ, ဣတိ ကထာံ ကထယိတွာ တေ ရဝိတုမ် အာရဘန္တ; တဒါ ပီလာတး ကထိတဝါန် ယုၐ္မာကံ ရာဇာနံ ကိံ ကြုၑေ ဝေဓိၐျာမိ? ပြဓာနယာဇကာ ဥတ္တရမ် အဝဒန် ကဲသရံ ဝိနာ ကောပိ ရာဇာသ္မာကံ နာသ္တိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 કિન્તુ એનં દૂરીકુરુ, એનં દૂરીકુરુ, એનં ક્રુશે વિધ, ઇતિ કથાં કથયિત્વા તે રવિતુમ્ આરભન્ત; તદા પીલાતઃ કથિતવાન્ યુષ્માકં રાજાનં કિં ક્રુશે વેધિષ્યામિ? પ્રધાનયાજકા ઉત્તરમ્ અવદન્ કૈસરં વિના કોપિ રાજાસ્માકં નાસ્તિ|

Ver Capítulo Copiar




योहन 19:15
9 Referencias Cruzadas  

ataH kaisarabhUpAya karO'smAkaM dAtavyO na vA? atra bhavatA kiM budhyatE? tad asmAn vadatu|


iti hEtOstE prOccairEkadA prOcuH, EnaM dUrIkRtya barabbAnAmAnaM mOcaya|


tataH pIlAtO'vadad yUyamEnaM gRhItvA svESAM vyavasthayA vicArayata| tadA yihUdIyAH pratyavadan kasyApi manuSyasya prANadaNPaM karttuM nAsmAkam adhikArO'sti|


tadA pradhAnayAjakAH padAtayazca taM dRSTvA, EnaM kruzE vidha, EnaM kruzE vidha, ityuktvA ravituM Arabhanta| tataH pIlAtaH kathitavAn yUyaM svayam EnaM nItvA kruzE vidhata, aham Etasya kamapyaparAdhaM na prAptavAn|


prANahananasya kamapi hEtum aprApyApi pIlAtasya nikaTE tasya vadhaM prArthayanta|


tataH sarvvE lOkAH pazcAdgAminaH santa EnaM durIkurutEti vAkyam uccairavadan|


tadA lOkA EtAvatparyyantAM tadIyAM kathAM zrutvA prOccairakathayan, EnaM bhUmaNPalAd dUrIkuruta, EtAdRzajanasya jIvanaM nOcitam|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos