Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 18:28 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 tadanantaraM pratyUSE tE kiyaphAgRhAd adhipatE rgRhaM yIzum anayan kintu yasmin azucitvE jAtE tai rnistArOtsavE na bhOktavyaM, tasya bhayAd yihUdIyAstadgRhaM nAvizan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

28 तदनन्तरं प्रत्यूषे ते कियफागृहाद् अधिपते र्गृहं यीशुम् अनयन् किन्तु यस्मिन् अशुचित्वे जाते तै र्निस्तारोत्सवे न भोक्तव्यं, तस्य भयाद् यिहूदीयास्तद्गृहं नाविशन्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 তদনন্তৰং প্ৰত্যূষে তে কিযফাগৃহাদ্ অধিপতে ৰ্গৃহং যীশুম্ অনযন্ কিন্তু যস্মিন্ অশুচিৎৱে জাতে তৈ ৰ্নিস্তাৰোৎসৱে ন ভোক্তৱ্যং, তস্য ভযাদ্ যিহূদীযাস্তদ্গৃহং নাৱিশন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 তদনন্তরং প্রত্যূষে তে কিযফাগৃহাদ্ অধিপতে র্গৃহং যীশুম্ অনযন্ কিন্তু যস্মিন্ অশুচিৎৱে জাতে তৈ র্নিস্তারোৎসৱে ন ভোক্তৱ্যং, তস্য ভযাদ্ যিহূদীযাস্তদ্গৃহং নাৱিশন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 တဒနန္တရံ ပြတျူၐေ တေ ကိယဖာဂၖဟာဒ် အဓိပတေ ရ္ဂၖဟံ ယီၑုမ် အနယန် ကိန္တု ယသ္မိန် အၑုစိတွေ ဇာတေ တဲ ရ္နိသ္တာရောတ္သဝေ န ဘောက္တဝျံ, တသျ ဘယာဒ် ယိဟူဒီယာသ္တဒ္ဂၖဟံ နာဝိၑန်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

28 તદનન્તરં પ્રત્યૂષે તે કિયફાગૃહાદ્ અધિપતે ર્ગૃહં યીશુમ્ અનયન્ કિન્તુ યસ્મિન્ અશુચિત્વે જાતે તૈ ર્નિસ્તારોત્સવે ન ભોક્તવ્યં, તસ્ય ભયાદ્ યિહૂદીયાસ્તદ્ગૃહં નાવિશન્|

Ver Capítulo Copiar




योहन 18:28
33 Referencias Cruzadas  

anantaram adhipatEH sEnA adhipatE rgRhaM yIzumAnIya tasya samIpE sEnAsamUhaM saMjagRhuH|


anantaraM sainyagaNO'TTAlikAm arthAd adhipatE rgRhaM yIzuM nItvA sEnAnivahaM samAhuyat|


atha prabhAtE sati lOkaprAnjcaH pradhAnayAjakA adhyApakAzca sabhAM kRtvA madhyEsabhaM yIzumAnIya papracchuH, tvam abhiSikatOsi na vAsmAn vada|


anantaraM yihUdIyAnAM nistArOtsavE nikaTavarttini sati tadutsavAt pUrvvaM svAn zucIn karttuM bahavO janA grAmEbhyO yirUzAlam nagaram Agacchan,


sa kiyaphAstasmin vatsarE mahAyAjatvapadE niyuktaH


tadA zimOnpitarO'nyaikaziSyazca yIzOH pazcAd agacchatAM tasyAnyaziSyasya mahAyAjakEna paricitatvAt sa yIzunA saha mahAyAjakasyATTAlikAM prAvizat|


tadanantaraM pIlAtaH punarapi tad rAjagRhaM gatvA yIzumAhUya pRSTavAn tvaM kiM yihUdIyAnAM rAjA?


nistArOtsavasamayE yuSmAbhirabhirucita EkO janO mayA mOcayitavya ESA yuSmAkaM rItirasti, ataEva yuSmAkaM nikaTE yihUdIyAnAM rAjAnaM kiM mOcayAmi, yuSmAkam icchA kA?


tadA yIzuH pratyavadad IzvarENAdattaM mamOpari tava kimapyadhipatitvaM na vidyatE, tathApi yO janO mAM tava hastE samArpayat tasya mahApAtakaM jAtam|


anantaraM pIlAtO yihUdIyAn avadat, yuSmAkaM rAjAnaM pazyata|


san punarapi rAjagRha Agatya yIzuM pRSTavAn tvaM kutratyO lOkaH? kintu yIzastasya kimapi pratyuttaraM nAvadat|


anyajAtIyalOkaiH mahAlapanaM vA tESAM gRhamadhyE pravEzanaM yihUdIyAnAM niSiddham astIti yUyam avagacchatha; kintu kamapi mAnuSam avyavahAryyam azuciM vA jnjAtuM mama nOcitam iti paramEzvarO mAM jnjApitavAn|


atO yAphOnagaraM prati lOkAn prahitya tatra samudratIrE zimOnnAmnaH kasyaciccarmmakArasya gRhE pravAsakArI pitaranAmnA vikhyAtO yaH zimOn tamAhUाyaya; tataH sa Agatya tvAm upadEkSyati|


tvam atvakchEdilOkAnAM gRhaM gatvA taiH sArddhaM bhuktavAn|


yaM yIzuM yUyaM parakarESu samArpayata tatO yaM pIlAtO mOcayitum Eैcchat tathApi yUyaM tasya sAkSAn nAggIkRtavanta ibrAhIma ishAkO yAkUbazcEzvarO'rthAd asmAkaM pUrvvapuruSANAm IzvaraH svaputrasya tasya yIzO rmahimAnaM prAkAzayat|


phalatastava hastEna mantraNayA ca pUrvva yadyat sthirIkRtaM tad yathA siddhaM bhavati tadarthaM tvaM yam athiSiktavAn sa Eva pavitrO yIzustasya prAtikUlyEna hErOd pantIyapIlAtO


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos