Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 17:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 yAvanti dinAni jagatyasmin taiH sahAhamAsaM tAvanti dinAni tAn tava nAmnAhaM rakSitavAn; yAllOkAn mahyam adadAstAn sarvvAn ahamarakSaM, tESAM madhyE kEvalaM vinAzapAtraM hAritaM tEna dharmmapustakasya vacanaM pratyakSaM bhavati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

12 यावन्ति दिनानि जगत्यस्मिन् तैः सहाहमासं तावन्ति दिनानि तान् तव नाम्नाहं रक्षितवान्; याल्लोकान् मह्यम् अददास्तान् सर्व्वान् अहमरक्षं, तेषां मध्ये केवलं विनाशपात्रं हारितं तेन धर्म्मपुस्तकस्य वचनं प्रत्यक्षं भवति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 যাৱন্তি দিনানি জগত্যস্মিন্ তৈঃ সহাহমাসং তাৱন্তি দিনানি তান্ তৱ নাম্নাহং ৰক্ষিতৱান্; যাল্লোকান্ মহ্যম্ অদদাস্তান্ সৰ্ৱ্ৱান্ অহমৰক্ষং, তেষাং মধ্যে কেৱলং ৱিনাশপাত্ৰং হাৰিতং তেন ধৰ্ম্মপুস্তকস্য ৱচনং প্ৰত্যক্ষং ভৱতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 যাৱন্তি দিনানি জগত্যস্মিন্ তৈঃ সহাহমাসং তাৱন্তি দিনানি তান্ তৱ নাম্নাহং রক্ষিতৱান্; যাল্লোকান্ মহ্যম্ অদদাস্তান্ সর্ৱ্ৱান্ অহমরক্ষং, তেষাং মধ্যে কেৱলং ৱিনাশপাত্রং হারিতং তেন ধর্ম্মপুস্তকস্য ৱচনং প্রত্যক্ষং ভৱতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ယာဝန္တိ ဒိနာနိ ဇဂတျသ္မိန် တဲး သဟာဟမာသံ တာဝန္တိ ဒိနာနိ တာန် တဝ နာမ္နာဟံ ရက္ၐိတဝါန်; ယာလ္လောကာန် မဟျမ် အဒဒါသ္တာန် သရွွာန် အဟမရက္ၐံ, တေၐာံ မဓျေ ကေဝလံ ဝိနာၑပါတြံ ဟာရိတံ တေန ဓရ္မ္မပုသ္တကသျ ဝစနံ ပြတျက္ၐံ ဘဝတိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 યાવન્તિ દિનાનિ જગત્યસ્મિન્ તૈઃ સહાહમાસં તાવન્તિ દિનાનિ તાન્ તવ નામ્નાહં રક્ષિતવાન્; યાલ્લોકાન્ મહ્યમ્ અદદાસ્તાન્ સર્વ્વાન્ અહમરક્ષં, તેષાં મધ્યે કેવલં વિનાશપાત્રં હારિતં તેન ધર્મ્મપુસ્તકસ્ય વચનં પ્રત્યક્ષં ભવતિ|

Ver Capítulo Copiar




योहन 17:12
17 Referencias Cruzadas  

sarvvESu yuSmAsu kathAmimAM kathayAmi iti na, yE mama manOnItAstAnahaM jAnAmi, kintu mama bhakSyANi yO bhugktE matprANaprAtikUlyataH| utthApayati pAdasya mUlaM sa ESa mAnavaH|yadEtad dharmmapustakasya vacanaM tadanusArENAvazyaM ghaTiSyatE|


anyacca tvam EtajjagatO yAllOkAn mahyam adadA ahaM tEbhyastava nAmnastattvajnjAnam adadAM, tE tavaivAsan, tvaM tAn mahyamadadAH, tasmAttE tavOpadEzam agRhlan|


itthaM bhUtE mahyaM yAllOkAn adadAstESAm Ekamapi nAhArayam imAM yAM kathAM sa svayamakathayat sA kathA saphalA jAtA|


pitA mahyaM yAvatO lOkAnadadAt tE sarvva Eva mamAntikam AgamiSyanti yaH kazcicca mama sannidhim AyAsyati taM kEnApi prakArENa na dUrIkariSyAmi|


san nijasthAnam agacchat, tatpadaM labdhum EnayO rjanayO rmadhyE bhavatA kO'bhirucitastadasmAn darzyatAM|


tatkAraNAd IzvarO'pi taM sarvvOnnataM cakAra yacca nAma sarvvESAM nAmnAM zrESThaM tadEva tasmai dadau,


kEnApi prakArENa kO'pi yuSmAn na vanjcayatu yatastasmAd dinAt pUrvvaM dharmmalOpEnOpasyAtavyaM,


punarapi, yathA, "tasmin vizvasya sthAtAhaM|" punarapi, yathA, "pazyAham apatyAni ca dattAni mahyam IzvarAt|"


tE 'smanmadhyAn nirgatavantaH kintvasmadIyA nAsan yadyasmadIyA abhaviSyan tarhyasmatsaggE 'sthAsyan, kintu sarvvE 'smadIyA na santyEtasya prakAza Avazyaka AsIt|


tasya nEtrE 'gnizikhAtulyE zirasi ca bahukirITAni vidyantE tatra tasya nAma likhitamasti tamEva vinA nAparaH kO 'pi tannAma jAnAti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos