Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 17:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 sAmpratam asmin jagati mamAvasthitEH zESam abhavat ahaM tava samIpaM gacchAmi kintu tE jagati sthAsyanti; hE pavitra pitarAvayO ryathaikatvamAstE tathA tESAmapyEkatvaM bhavati tadarthaM yAllOkAn mahyam adadAstAn svanAmnA rakSa|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

11 साम्प्रतम् अस्मिन् जगति ममावस्थितेः शेषम् अभवत् अहं तव समीपं गच्छामि किन्तु ते जगति स्थास्यन्ति; हे पवित्र पितरावयो र्यथैकत्वमास्ते तथा तेषामप्येकत्वं भवति तदर्थं याल्लोकान् मह्यम् अददास्तान् स्वनाम्ना रक्ष।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 সাম্প্ৰতম্ অস্মিন্ জগতি মমাৱস্থিতেঃ শেষম্ অভৱৎ অহং তৱ সমীপং গচ্ছামি কিন্তু তে জগতি স্থাস্যন্তি; হে পৱিত্ৰ পিতৰাৱযো ৰ্যথৈকৎৱমাস্তে তথা তেষামপ্যেকৎৱং ভৱতি তদৰ্থং যাল্লোকান্ মহ্যম্ অদদাস্তান্ স্ৱনাম্না ৰক্ষ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 সাম্প্রতম্ অস্মিন্ জগতি মমাৱস্থিতেঃ শেষম্ অভৱৎ অহং তৱ সমীপং গচ্ছামি কিন্তু তে জগতি স্থাস্যন্তি; হে পৱিত্র পিতরাৱযো র্যথৈকৎৱমাস্তে তথা তেষামপ্যেকৎৱং ভৱতি তদর্থং যাল্লোকান্ মহ্যম্ অদদাস্তান্ স্ৱনাম্না রক্ষ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 သာမ္ပြတမ် အသ္မိန် ဇဂတိ မမာဝသ္ထိတေး ၑေၐမ် အဘဝတ် အဟံ တဝ သမီပံ ဂစ္ဆာမိ ကိန္တု တေ ဇဂတိ သ္ထာသျန္တိ; ဟေ ပဝိတြ ပိတရာဝယော ရျထဲကတွမာသ္တေ တထာ တေၐာမပျေကတွံ ဘဝတိ တဒရ္ထံ ယာလ္လောကာန် မဟျမ် အဒဒါသ္တာန် သွနာမ္နာ ရက္ၐ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 સામ્પ્રતમ્ અસ્મિન્ જગતિ મમાવસ્થિતેઃ શેષમ્ અભવત્ અહં તવ સમીપં ગચ્છામિ કિન્તુ તે જગતિ સ્થાસ્યન્તિ; હે પવિત્ર પિતરાવયો ર્યથૈકત્વમાસ્તે તથા તેષામપ્યેકત્વં ભવતિ તદર્થં યાલ્લોકાન્ મહ્યમ્ અદદાસ્તાન્ સ્વનામ્ના રક્ષ|

Ver Capítulo Copiar




योहन 17:11
48 Referencias Cruzadas  

pazyata, vRkayUthamadhyE mESaH yathAvistathA yuSmAna prahiNOmi, tasmAd yUyam ahiriva satarkAH kapOtAivAhiMsakA bhavata|


tasmAt yuSmAkaM svargasthaH pitA yathA pUrNO bhavati, yUyamapi tAdRzA bhavata|


ataEva yUyama IdRk prArthayadhvaM, hE asmAkaM svargasthapitaH, tava nAma pUjyaM bhavatu|


nistArOtsavasya kinjcitkAlAt pUrvvaM pRthivyAH pituH samIpagamanasya samayaH sannikarSObhUd iti jnjAtvA yIzurAprathamAd yESu jagatpravAsiSvAtmIyalOkESa prEma karOti sma tESu zESaM yAvat prEma kRtavAn|


yadA zaitAn taM parahastESu samarpayituM zimOnaH putrasya ISkAriyOtiyasya yihUdA antaHkaraNE kupravRttiM samArpayat,


pitaryyahamasmi mayi ca yUyaM stha, tathAhaM yuSmAsvasmi tadapi tadA jnjAsyatha|


pituH samIpAjjajad AgatOsmi jagat parityajya ca punarapi pituH samIpaM gacchAmi|


yathA mayA yuSmAkaM zAnti rjAyatE tadartham EtAH kathA yuSmabhyam acakathaM; asmin jagati yuSmAkaM klEzO ghaTiSyatE kintvakSObhA bhavata yatO mayA jagajjitaM|


tadarthaM tvaM yaM mahimAnaM mahyam adadAstaM mahimAnam ahamapi tEbhyO dattavAn|


hE yathArthika pita rjagatO lOkaistvayyajnjAtEpi tvAmahaM jAnE tvaM mAM prEritavAn itImE ziSyA jAnanti|


anyacca tvam EtajjagatO yAllOkAn mahyam adadA ahaM tEbhyastava nAmnastattvajnjAnam adadAM, tE tavaivAsan, tvaM tAn mahyamadadAH, tasmAttE tavOpadEzam agRhlan|


tatO yIzuravadad aham alpadinAni yuSmAbhiH sArddhaM sthitvA matprErayituH samIpaM yAsyAmi|


kintu jagataH sRSTimArabhya IzvarO nijapavitrabhaviSyadvAdigaNOna yathA kathitavAn tadanusArENa sarvvESAM kAryyANAM siddhiparyyantaM tEna svargE vAsaH karttavyaH|


tadvadasmAkaM bahutvE'pi sarvvE vayaM khrISTE EkazarIrAH parasparam aggapratyaggatvEna bhavAmaH|


phirauNi zAstrE likhati, ahaM tvaddvArA matparAkramaM darzayituM sarvvapRthivyAM nijanAma prakAzayitunjca tvAM sthApitavAn|


hE bhrAtaraH, asmAkaM prabhuyIzukhrISTasya nAmnA yuSmAn vinayE'haM sarvvai ryuSmAbhirEkarUpANi vAkyAni kathyantAM yuSmanmadhyE bhinnasagghAtA na bhavantu manOvicArayOraikyEna yuSmAkaM siddhatvaM bhavatu|


atO yuSmanmadhyE yihUdiyUnAninO rdAsasvatantrayO ryOSApuruSayOzca kO'pi vizESO nAsti; sarvvE yUyaM khrISTE yIzAvEka Eva|


yUyam EkazarIrA EkAtmAnazca tadvad AhvAnEna yUyam EkapratyAzAprAptayE samAhUtAH|


tatkAraNAd IzvarO'pi taM sarvvOnnataM cakAra yacca nAma sarvvESAM nAmnAM zrESThaM tadEva tasmai dadau,


sa putrastasya prabhAvasya pratibimbastasya tattvasya mUrttizcAsti svIyazaktivAkyEna sarvvaM dhattE ca svaprANairasmAkaM pApamArjjanaM kRtvA UrddhvasthAnE mahAmahimnO dakSiNapArzvE samupaviSTavAn|


yataH khrISTaH satyapavitrasthAnasya dRSTAntarUpaM hastakRtaM pavitrasthAnaM na praviSTavAn kintvasmannimittam idAnIm Izvarasya sAkSAd upasthAtuM svargamEva praviSTaH|


hE vyabhicAriNO vyabhicAriNyazca, saMsArasya yat maitryaM tad Izvarasya zAtravamiti yUyaM kiM na jAnItha? ata Eva yaH kazcit saMsArasya mitraM bhavitum abhilaSati sa EvEzvarasya zatru rbhavati|


yUyanjcEzvarasya zaktitaH zESakAlE prakAzyaparitrANArthaM vizvAsEna rakSyadhvE|


pApAtmatO jAtO yaH kAbil svabhrAtaraM hatavAn tatsadRzairasmAbhi rna bhavitavyaM| sa kasmAt kAraNAt taM hatavAn? tasya karmmANi duSTAni tadbhrAtuzca karmmANi dharmmANyAsan iti kAraNAt|


vayam IzvarAt jAtAH kintu kRtsnaH saMsAraH pApAtmanO vazaM gatO 'stIti jAnImaH|


yIzukhrISTasya dAsO yAkUbO bhrAtA yihUdAstAtEnEzvarENa pavitrIkRtAn yIzukhrISTEna rakSitAMzcAhUtAn lOkAn prati patraM likhati|


aparanjca yuSmAn skhalanAd rakSitum ullAsEna svIyatEjasaH sAkSAt nirddOSAn sthApayitunjca samarthO


hE prabhO nAmadhEyAttE kO na bhItiM gamiSyati| kO vA tvadIyanAmnazca prazaMsAM na kariSyati| kEvalastvaM pavitrO 'si sarvvajAtIyamAnavAH| tvAmEvAbhipraNaMsyanti samAgatya tvadantikaM| yasmAttava vicArAjnjAH prAdurbhAvaM gatAH kila||


tasya nEtrE 'gnizikhAtulyE zirasi ca bahukirITAni vidyantE tatra tasya nAma likhitamasti tamEva vinA nAparaH kO 'pi tannAma jAnAti|


tESAM caturNAm Ekaikasya prANinaH SaT pakSAH santi tE ca sarvvAggESvabhyantarE ca bahucakSurviziSTAH, tE divAnizaM na vizrAmya gadanti pavitraH pavitraH pavitraH sarvvazaktimAn varttamAnO bhUtO bhaviSyaMzca prabhuH paramEzvaraH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos