Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 15:27 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 yUyaM prathamamArabhya mayA sArddhaM tiSThatha tasmAddhEtO ryUyamapi pramANaM dAsyatha|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

27 यूयं प्रथममारभ्य मया सार्द्धं तिष्ठथ तस्माद्धेतो र्यूयमपि प्रमाणं दास्यथ।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 যূযং প্ৰথমমাৰভ্য মযা সাৰ্দ্ধং তিষ্ঠথ তস্মাদ্ধেতো ৰ্যূযমপি প্ৰমাণং দাস্যথ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 যূযং প্রথমমারভ্য মযা সার্দ্ধং তিষ্ঠথ তস্মাদ্ধেতো র্যূযমপি প্রমাণং দাস্যথ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ယူယံ ပြထမမာရဘျ မယာ သာရ္ဒ္ဓံ တိၐ္ဌထ တသ္မာဒ္ဓေတော ရျူယမပိ ပြမာဏံ ဒါသျထ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

27 યૂયં પ્રથમમારભ્ય મયા સાર્દ્ધં તિષ્ઠથ તસ્માદ્ધેતો ર્યૂયમપિ પ્રમાણં દાસ્યથ|

Ver Capítulo Copiar




योहन 15:27
21 Referencias Cruzadas  

Izvaraputrasya yIzukhrISTasya susaMvAdArambhaH|


ESu sarvvESu yUyaM sAkSiNaH|


yO janO'sya sAkSyaM dadAti sa svayaM dRSTavAn tasyEdaM sAkSyaM satyaM tasya kathA yuSmAkaM vizvAsaM janayituM yOgyA tat sa jAnAti|


yO jana EtAni sarvvANi likhitavAn atra sAkSyanjca dattavAn saEva sa ziSyaH, tasya sAkSyaM pramANamiti vayaM jAnImaH|


kintu yuSmAsu pavitrasyAtmana AvirbhAvE sati yUyaM zaktiM prApya yirUzAlami samastayihUdAzOmirONadEzayOH pRthivyAH sImAM yAvad yAvantO dEzAstESu yarvvESu ca mayi sAkSyaM dAsyatha|


punazca gAlIlapradEzAd yirUzAlamanagaraM tEna sArddhaM yE lOkA Agacchan sa bahudinAni tEbhyO darzanaM dattavAn, atasta idAnIM lOkAn prati tasya sAkSiNaH santi|


sIlatImathiyayO rmAkidaniyAdEzAt samEtayOH satOH paula uttaptamanA bhUtvA yIzurIzvarENAbhiSiktO bhavatIti pramANaM yihUdIyAnAM samIpE prAdAt|


rAtrO prabhustasya samIpE tiSThan kathitavAn hE paula nirbhayO bhava yathA yirUzAlamnagarE mayi sAkSyaM dattavAn tathA rOmAnagarEpi tvayA dAtavyam|


pazcAt taM jIvanasyAdhipatim ahata kintvIzvaraH zmazAnAt tam udasthApayata tatra vayaM sAkSiNa AsmahE|


vayaM yad apazyAma yadazRNuma ca tanna pracArayiSyAma Etat kadApi bhavituM na zaknOti|


anyacca prEritA mahAzaktiprakAzapUrvvakaM prabhO ryIzOrutthAnE sAkSyam adaduH, tESu sarvvESu mahAnugrahO'bhavacca|


khrISTasya klEzAnAM sAkSI prakAziSyamANasya pratApasyAMzI prAcInazcAhaM yuSmAkaM prAcInAn vinIyEdaM vadAmi|


yaH silvAnO (manyE) yuSmAkaM vizvAsyO bhrAtA bhavati tadvArAhaM saMkSEpENa likhitvA yuSmAn vinItavAn yUyanjca yasmin adhitiSThatha sa EvEzvarasya satyO 'nugraha iti pramANaM dattavAn|


pitA jagatrAtAraM putraM prESitavAn Etad vayaM dRSTvA pramANayAmaH|


sa cEzvarasya vAkyE khrISTasya sAkSyE ca yadyad dRSTavAn tasya pramANaM dattavAn|


yuSmAkaM bhrAtA yIzukhrISTasya klEzarAjyatitikSANAM sahabhAgI cAhaM yOhan Izvarasya vAkyahEtO ryIzukhrISTasya sAkSyahEtOzca pAtmanAmaka upadvIpa AsaM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos