Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 15:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 yuSmannimittaM mama ya AhlAdaH sa yathA ciraM tiSThati yuSmAkam Anandazca yathA pUryyatE tadarthaM yuSmabhyam EtAH kathA atrakatham|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

11 युष्मन्निमित्तं मम य आह्लादः स यथा चिरं तिष्ठति युष्माकम् आनन्दश्च यथा पूर्य्यते तदर्थं युष्मभ्यम् एताः कथा अत्रकथम्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 যুষ্মন্নিমিত্তং মম য আহ্লাদঃ স যথা চিৰং তিষ্ঠতি যুষ্মাকম্ আনন্দশ্চ যথা পূৰ্য্যতে তদৰ্থং যুষ্মভ্যম্ এতাঃ কথা অত্ৰকথম্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 যুষ্মন্নিমিত্তং মম য আহ্লাদঃ স যথা চিরং তিষ্ঠতি যুষ্মাকম্ আনন্দশ্চ যথা পূর্য্যতে তদর্থং যুষ্মভ্যম্ এতাঃ কথা অত্রকথম্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ယုၐ္မန္နိမိတ္တံ မမ ယ အာဟ္လာဒး သ ယထာ စိရံ တိၐ္ဌတိ ယုၐ္မာကမ် အာနန္ဒၑ္စ ယထာ ပူရျျတေ တဒရ္ထံ ယုၐ္မဘျမ် ဧတား ကထာ အတြကထမ်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 યુષ્મન્નિમિત્તં મમ ય આહ્લાદઃ સ યથા ચિરં તિષ્ઠતિ યુષ્માકમ્ આનન્દશ્ચ યથા પૂર્ય્યતે તદર્થં યુષ્મભ્યમ્ એતાઃ કથા અત્રકથમ્|

Ver Capítulo Copiar




योहन 15:11
21 Referencias Cruzadas  

puSTaM gOvatsam AnIya mArayata ca taM bhuktvA vayam AnandAma|


kintu tavAyaM bhrAtA mRtaH punarajIvId hAritazca bhUtvA prAptObhUt, EtasmAt kAraNAd utsavAnandau karttum ucitamasmAkam|


tasyOddEzaM prApya hRSTamanAstaM skandhE nidhAya svasthAnam AnIya bandhubAndhavasamIpavAsina AhUya vakti,


prAptE sati bandhubAndhavasamIpavAsinIrAhUya kathayati, hAritaM rUpyakhaNPaM prAptAhaM tasmAdEva mayA sArddham Anandata|


pUrvvE mama nAmnA kimapi nAyAcadhvaM, yAcadhvaM tataH prApsyatha tasmAd yuSmAkaM sampUrNAnandO janiSyatE|


yathA mayA yuSmAkaM zAnti rjAyatE tadartham EtAH kathA yuSmabhyam acakathaM; asmin jagati yuSmAkaM klEzO ghaTiSyatE kintvakSObhA bhavata yatO mayA jagajjitaM|


kintvadhunA tava sannidhiM gacchAmi mayA yathA tESAM sampUrNAnandO bhavati tadarthamahaM jagati tiSThan EtAH kathA akathayam|


yO janaH kanyAM labhatE sa Eva varaH kintu varasya sannidhau daNPAyamAnaM tasya yanmitraM tEna varasya zabdE zrutE'tIvAhlAdyatE mamApi tadvad AnandasiddhirjAtA|


ataEva yUyaM pavitrasyAtmanaH prabhAvAd yat sampUrNAM pratyAzAM lapsyadhvE tadarthaM tatpratyAzAjanaka IzvaraH pratyayEna yuSmAn zAntyAnandAbhyAM sampUrNAn karOtu|


vayaM yuSmAkaM vizvAsasya niyantArO na bhavAmaH kintu yuSmAkam Anandasya sahAyA bhavAmaH, yasmAd vizvAsE yuSmAkaM sthiti rbhavati|


sarvvanAzajanakEna surApAnEna mattA mA bhavata kintvAtmanA pUryyadhvaM|


aham avasthAsyE yuSmAbhiH sarvvaiH sArddham avasthitiM kariSyE ca tayA ca vizvAsE yuSmAkaM vRddhyAnandau janiSyEtE tadahaM nizcitaM jAnAmi|


yUyaM taM khrISTam adRSTvApi tasmin prIyadhvE sAmprataM taM na pazyantO'pi tasmin vizvasantO 'nirvvacanIyEna prabhAvayuktEna cAnandEna praphullA bhavatha,


aparanjca yuSmAkam AnandO yat sampUrNO bhavEd tadarthaM vayam EtAni likhAmaH|


yuSmAn prati mayA bahUni lEkhitavyAni kintu patramasIbhyAM tat karttuM nEcchAmi, yatO 'smAkam AnandO yathA sampUrNO bhaviSyati tathA yuSmatsamIpamupasthAyAhaM sammukhIbhUya yuSmAbhiH sambhASiSya iti pratyAzA mamAstE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos