Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 14:30 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 itaH paraM yuSmAbhiH saha mama bahava AlApA na bhaviSyanti yataH kAraNAd Etasya jagataH patirAgacchati kintu mayA saha tasya kOpi sambandhO nAsti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

30 इतः परं युष्माभिः सह मम बहव आलापा न भविष्यन्ति यतः कारणाद् एतस्य जगतः पतिरागच्छति किन्तु मया सह तस्य कोपि सम्बन्धो नास्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 ইতঃ পৰং যুষ্মাভিঃ সহ মম বহৱ আলাপা ন ভৱিষ্যন্তি যতঃ কাৰণাদ্ এতস্য জগতঃ পতিৰাগচ্ছতি কিন্তু মযা সহ তস্য কোপি সম্বন্ধো নাস্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 ইতঃ পরং যুষ্মাভিঃ সহ মম বহৱ আলাপা ন ভৱিষ্যন্তি যতঃ কারণাদ্ এতস্য জগতঃ পতিরাগচ্ছতি কিন্তু মযা সহ তস্য কোপি সম্বন্ধো নাস্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 ဣတး ပရံ ယုၐ္မာဘိး သဟ မမ ဗဟဝ အာလာပါ န ဘဝိၐျန္တိ ယတး ကာရဏာဒ် ဧတသျ ဇဂတး ပတိရာဂစ္ဆတိ ကိန္တု မယာ သဟ တသျ ကောပိ သမ္ဗန္ဓော နာသ္တိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

30 ઇતઃ પરં યુષ્માભિઃ સહ મમ બહવ આલાપા ન ભવિષ્યન્તિ યતઃ કારણાદ્ એતસ્ય જગતઃ પતિરાગચ્છતિ કિન્તુ મયા સહ તસ્ય કોપિ સમ્બન્ધો નાસ્તિ|

Ver Capítulo Copiar




योहन 14:30
22 Referencias Cruzadas  

tatO dUtO'kathayat pavitra AtmA tvAmAzrAyiSyati tathA sarvvazrESThasya zaktistavOpari chAyAM kariSyati tatO hEtOstava garbbhAd yaH pavitrabAlakO janiSyatE sa Izvaraputra iti khyAtiM prApsyati|


yadAhaM yuSmAbhiH saha pratidinaM mandirE'tiSThaM tadA mAM dharttaM na pravRttAH, kintvidAnIM yuSmAkaM samayOndhakArasya cAdhipatyamasti|


adhunA jagatOsya vicAra: sampatsyatE, adhunAsya jagata: patI rAjyAt cyOSyati|


catvAriMzaddinAni yAvat tEbhyaH prEritEbhyO darzanaM dattvEzvarIyarAjyasya varNanama akarOt|


yata Izvarasya pratimUrtti ryaH khrISTastasya tEjasaH susaMvAdasya prabhA yat tAn na dIpayEt tadartham iha lOkasya dEvO'vizvAsinAM jnjAnanayanam andhIkRtavAn EtasyOdAharaNaM tE bhavanti|


yatO vayaM tEna yad IzvarIyapuNyaM bhavAmastadarthaM pApEna saha yasya jnjAtEyaM nAsIt sa Eva tEnAsmAkaM vinimayEna pApaH kRtaH|


arthataH sAmpratam AjnjAlagghivaMzESu karmmakAriNam AtmAnam anvavrajata|


yataH kEvalaM raktamAMsAbhyAm iti nahi kintu kartRtvaparAkramayuktaistimirarAjyasyEhalOkasyAdhipatibhiH svargOdbhavai rduSTAtmabhirEva sArddham asmAbhi ryuddhaM kriyatE|


yataH sO'smAn timirasya karttRtvAd uddhRtya svakIyasya priyaputrasya rAjyE sthApitavAn|


asmAkaM yO mahAyAjakO 'sti sO'smAkaM duHkhai rduHkhitO bhavitum azaktO nahi kintu pApaM vinA sarvvaviSayE vayamiva parIkSitaH|


aparam asmAkaM tAdRzamahAyAjakasya prayOjanamAsId yaH pavitrO 'hiMsakO niSkalagkaH pApibhyO bhinnaH svargAdapyuccIkRtazca syAt|


niSkalagkanirmmalamESazAvakasyEva khrISTasya bahumUlyEna rudhirENa muktiM prAptavanta iti jAnItha|


sa kimapi pApaM na kRtavAn tasya vadanE kApi chalasya kathA nAsIt|


hE bAlakAH, yUyam IzvarAt jAtAstAn jitavantazca yataH saMsArAdhiSThAnakAriNO 'pi yuSmadadhiSThAnakArI mahAn|


ya IzvarAt jAtaH sa pApAcAraM na karOti kintvIzvarAt jAtO janaH svaM rakSati tasmAt sa pApAtmA taM na spRzatIti vayaM jAnImaH|


vayam IzvarAt jAtAH kintu kRtsnaH saMsAraH pApAtmanO vazaM gatO 'stIti jAnImaH|


aparaM sa mahAnAgO 'rthatO diyAvalaH (apavAdakaH) zayatAnazca (vipakSaH) iti nAmnA vikhyAtO yaH purAtanaH sarpaH kRtsnaM naralOkaM bhrAmayati sa pRthivyAM nipAtitastEna sArddhaM tasya dUtA api tatra nipAtitAH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos