Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 14:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 kiyatkAlarat param asya jagatO lOkA mAM puna rna drakSyanti kintu yUyaM drakSyatha;ahaM jIviSyAmi tasmAt kAraNAd yUyamapi jIviSyatha|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

19 कियत्कालरत् परम् अस्य जगतो लोका मां पुन र्न द्रक्ष्यन्ति किन्तु यूयं द्रक्ष्यथ;अहं जीविष्यामि तस्मात् कारणाद् यूयमपि जीविष्यथ।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 কিযৎকালৰৎ পৰম্ অস্য জগতো লোকা মাং পুন ৰ্ন দ্ৰক্ষ্যন্তি কিন্তু যূযং দ্ৰক্ষ্যথ;অহং জীৱিষ্যামি তস্মাৎ কাৰণাদ্ যূযমপি জীৱিষ্যথ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 কিযৎকালরৎ পরম্ অস্য জগতো লোকা মাং পুন র্ন দ্রক্ষ্যন্তি কিন্তু যূযং দ্রক্ষ্যথ;অহং জীৱিষ্যামি তস্মাৎ কারণাদ্ যূযমপি জীৱিষ্যথ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ကိယတ္ကာလရတ် ပရမ် အသျ ဇဂတော လောကာ မာံ ပုန ရ္န ဒြက္ၐျန္တိ ကိန္တု ယူယံ ဒြက္ၐျထ;အဟံ ဇီဝိၐျာမိ တသ္မာတ် ကာရဏာဒ် ယူယမပိ ဇီဝိၐျထ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 કિયત્કાલરત્ પરમ્ અસ્ય જગતો લોકા માં પુન ર્ન દ્રક્ષ્યન્તિ કિન્તુ યૂયં દ્રક્ષ્યથ;અહં જીવિષ્યામિ તસ્માત્ કારણાદ્ યૂયમપિ જીવિષ્યથ|

Ver Capítulo Copiar




योहन 14:19
20 Referencias Cruzadas  

tadA yIzuH kathitavAn ahamEva utthApayitA jIvayitA ca yaH kazcana mayi vizvasiti sa mRtvApi jIviSyati;


tadA yIzurakathAyad yuSmAbhiH sArddham alpadinAni jyOtirAstE, yathA yuSmAn andhakArO nAcchAdayati tadarthaM yAvatkAlaM yuSmAbhiH sArddhaM jyOtistiSThati tAvatkAlaM gacchata; yO janO'ndhakArE gacchati sa kutra yAtIti na jAnAti|


hE vatsA ahaM yuSmAbhiH sArddhaM kinjcitkAlamAtram AsE, tataH paraM mAM mRgayiSyadhvE kintvahaM yatsthAnaM yAmi tatsthAnaM yUyaM gantuM na zakSyatha, yAmimAM kathAM yihUdIyEbhyaH kathitavAn tathAdhunA yuSmabhyamapi kathayAmi|


yIzurakathayad ahamEva satyajIvanarUpapathO mayA na gantA kOpi pituH samIpaM gantuM na zaknOti|


kiyatkAlAt paraM yUyaM mAM draSTuM na lapsyadhvE kintu kiyatkAlAt paraM puna rdraSTuM lapsyadhvE yatOhaM pituH samIpaM gacchAmi|


tathA yUyamapi sAmprataM zOkAkulA bhavatha kintu punarapi yuSmabhyaM darzanaM dAsyAmi tEna yuSmAkam antaHkaraNAni sAnandAni bhaviSyanti, yuSmAkaM tam Anandanjca kOpi harttuM na zakSyati|


yaH kazcin mAnavasutaM vilOkya vizvasiti sa zESadinE mayOtthApitaH san anantAyuH prApsyati iti matprErakasyAbhimataM|


tatO yIzuravadad aham alpadinAni yuSmAbhiH sArddhaM sthitvA matprErayituH samIpaM yAsyAmi|


tataH paraM yIzuH punaruditavAn adhunAhaM gacchAmi yUyaM mAM gavESayiSyatha kintu nijaiH pApai rmariSyatha yat sthAnam ahaM yAsyAmi tat sthAnam yUyaM yAtuM na zakSyatha|


sarvvalOkAnAM nikaTa iti na hi, kintu tasmin zmazAnAdutthitE sati tEna sArddhaM bhOjanaM pAnanjca kRtavanta EtAdRzA Izvarasya manOnItAH sAkSiNO yE vayam asmAkaM nikaTE tamadarzayat|


phalatO vayaM yadA ripava Asma tadEzvarasya putrasya maraNEna tEna sArddhaM yadyasmAkaM mElanaM jAtaM tarhi mElanaprAptAH santO'vazyaM tasya jIvanEna rakSAM lapsyAmahE|


aparaM tEbhyO daNPadAnAjnjA vA kEna kariSyatE? yO'smannimittaM prANAn tyaktavAn kEvalaM tanna kintu mRtagaNamadhyAd utthitavAn, api cEzvarasya dakSiNE pArzvE tiSThan adyApyasmAkaM nimittaM prArthata EvambhUtO yaH khrISTaH kiM tEna?


idAnIM khrISTO mRtyudazAta utthApitO mahAnidrAgatAnAM madhyE prathamaphalasvarUpO jAtazca|


tatra likhitamAstE yathA, AdipuruSa Adam jIvatprANI babhUva, kintvantima Adam (khrISTO) jIvanadAyaka AtmA babhUva|


tatO hEtO ryE mAnavAstEnEzvarasya sannidhiM gacchanti tAn sa zESaM yAvat paritrAtuM zaknOti yatastESAM kRtE prArthanAM karttuM sa satataM jIvati|


anantaraM mayA siMhAsanAni dRSTAni tatra yE janA upAvizan tEbhyO vicArabhArO 'dIyata; anantaraM yIzOH sAkSyasya kAraNAd IzvaravAkyasya kAraNAcca yESAM zirazchEdanaM kRtaM pazOstadIyapratimAyA vA pUjA yai rna kRtA bhAlE karE vA kalagkO 'pi na dhRtastESAm AtmAnO 'pi mayA dRSTAH, tE prAptajIvanAstadvarSasahasraM yAvat khrISTEna sArddhaM rAjatvamakurvvan|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos