Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 13:31 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 yihUdE bahirgatE yIzurakathayad idAnIM mAnavasutasya mahimA prakAzatE tEnEzvarasyApi mahimA prakAzatE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

31 यिहूदे बहिर्गते यीशुरकथयद् इदानीं मानवसुतस्य महिमा प्रकाशते तेनेश्वरस्यापि महिमा प्रकाशते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 যিহূদে বহিৰ্গতে যীশুৰকথযদ্ ইদানীং মানৱসুতস্য মহিমা প্ৰকাশতে তেনেশ্ৱৰস্যাপি মহিমা প্ৰকাশতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 যিহূদে বহির্গতে যীশুরকথযদ্ ইদানীং মানৱসুতস্য মহিমা প্রকাশতে তেনেশ্ৱরস্যাপি মহিমা প্রকাশতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 ယိဟူဒေ ဗဟိရ္ဂတေ ယီၑုရကထယဒ် ဣဒါနီံ မာနဝသုတသျ မဟိမာ ပြကာၑတေ တေနေၑွရသျာပိ မဟိမာ ပြကာၑတေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

31 યિહૂદે બહિર્ગતે યીશુરકથયદ્ ઇદાનીં માનવસુતસ્ય મહિમા પ્રકાશતે તેનેશ્વરસ્યાપિ મહિમા પ્રકાશતે|

Ver Capítulo Copiar




योहन 13:31
27 Referencias Cruzadas  

tatO yIzu rjagAda, krOSTuH sthAtuM sthAnaM vidyatE, vihAyasO vihaggamAnAM nIPAni ca santi; kintu manuSyaputrasya ziraH sthApayituM sthAnaM na vidyatE|


kintu yEna majjanEnAhaM magnO bhaviSyAmi yAvatkAlaM tasya siddhi rna bhaviSyati tAvadahaM katikaSTaM prApsyAmi|


tadA yIzurimAM vArttAM zrutvAkathayata pIPEyaM maraNArthaM na kintvIzvarasya mahimArtham Izvaraputrasya mahimaprakAzArthanjca jAtA|


tadA yIzuH pratyuditavAn mAnavasutasya mahimaprAptisamaya upasthitaH|


hE pita: svanAmnO mahimAnaM prakAzaya; tanaiva svanAmnO mahimAnam ahaM prAkAzayaM punarapi prakAzayiSyAmi, ESA gagaNIyA vANI tasmin samayE'jAyata|


yathA putrENa pitu rmahimA prakAzatE tadarthaM mama nAma prOcya yat prArthayiSyadhvE tat saphalaM kariSyAmi|


mama mahimAnaM prakAzayiSyati yatO madIyAM kathAM gRhItvA yuSmAn bOdhayiSyati|


yE tasmin vizvasanti ta AtmAnaM prApsyantItyarthE sa idaM vAkyaM vyAhRtavAn EtatkAlaM yAvad yIzu rvibhavaM na prAptastasmAt pavitra AtmA nAdIyata|


atO yaM yIzuM yUyaM kruzE'hata paramEzvarastaM prabhutvAbhiSiktatvapadE nyayuMktEti isrAyElIyA lOkA nizcitaM jAnantu|


yaM yIzuM yUyaM parakarESu samArpayata tatO yaM pIlAtO mOcayitum Eैcchat tathApi yUyaM tasya sAkSAn nAggIkRtavanta ibrAhIma ishAkO yAkUbazcEzvarO'rthAd asmAkaM pUrvvapuruSANAm IzvaraH svaputrasya tasya yIzO rmahimAnaM prAkAzayat|


vayanjca sarvvE'nAcchAditEnAsyEna prabhOstEjasaH pratibimbaM gRhlanta AtmasvarUpENa prabhunA rUpAntarIkRtA varddhamAnatEjOyuktAM tAmEva pratimUrttiM prApnumaH|


tadarthaM yaH svakIyEcchAyAH mantraNAtaH sarvvANi sAdhayati tasya manOrathAd vayaM khrISTEna pUrvvaM nirUpitAH santO'dhikAriNO jAtAH|


itthaM sa khrISTEna yIzunAsmAn prati svahitaiSitayA bhAviyugESu svakIyAnugrahasyAnupamaM nidhiM prakAzayitum icchati|


yata Izvarasya nAnArUpaM jnjAnaM yat sAmprataM samityA svargE prAdhAnyaparAkramayuktAnAM dUtAnAM nikaTE prakAzyatE tadarthaM sa yIzunA khrISTEna sarvvANi sRSTavAn|


tAtasthEzvarasya mahimnE ca yIzukhrISTaH prabhuriti jihvAbhiH svIkarttavyaM|


yatastEnaiva mRtagaNAt tasyOtthApayitari tasmai gauravadAtari cEzvarE vizvasitha tasmAd IzvarE yuSmAkaM vizvAsaH pratyAzA cAstE|


dEvapUjakAnAM madhyE yuSmAkam AcAra Evam uttamO bhavatu yathA tE yuSmAn duSkarmmakArilOkAniva puna rna nindantaH kRpAdRSTidinE svacakSurgOcarIyasatkriyAbhya Izvarasya prazaMsAM kuryyuH|


yO vAkyaM kathayati sa Izvarasya vAkyamiva kathayatu yazca param upakarOti sa IzvaradattasAmarthyAdivOpakarOtu| sarvvaviSayE yIzukhrISTEnEzvarasya gauravaM prakAzyatAM tasyaiva gauravaM parAkramazca sarvvadA bhUyAt| AmEna|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos