Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 13:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 sarvvESu yuSmAsu kathAmimAM kathayAmi iti na, yE mama manOnItAstAnahaM jAnAmi, kintu mama bhakSyANi yO bhugktE matprANaprAtikUlyataH| utthApayati pAdasya mUlaM sa ESa mAnavaH|yadEtad dharmmapustakasya vacanaM tadanusArENAvazyaM ghaTiSyatE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

18 सर्व्वेषु युष्मासु कथामिमां कथयामि इति न, ये मम मनोनीतास्तानहं जानामि, किन्तु मम भक्ष्याणि यो भुङ्क्ते मत्प्राणप्रातिकूल्यतः। उत्थापयति पादस्य मूलं स एष मानवः।यदेतद् धर्म्मपुस्तकस्य वचनं तदनुसारेणावश्यं घटिष्यते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 সৰ্ৱ্ৱেষু যুষ্মাসু কথামিমাং কথযামি ইতি ন, যে মম মনোনীতাস্তানহং জানামি, কিন্তু মম ভক্ষ্যাণি যো ভুঙ্ক্তে মৎপ্ৰাণপ্ৰাতিকূল্যতঃ| উত্থাপযতি পাদস্য মূলং স এষ মানৱঃ| যদেতদ্ ধৰ্ম্মপুস্তকস্য ৱচনং তদনুসাৰেণাৱশ্যং ঘটিষ্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 সর্ৱ্ৱেষু যুষ্মাসু কথামিমাং কথযামি ইতি ন, যে মম মনোনীতাস্তানহং জানামি, কিন্তু মম ভক্ষ্যাণি যো ভুঙ্ক্তে মৎপ্রাণপ্রাতিকূল্যতঃ| উত্থাপযতি পাদস্য মূলং স এষ মানৱঃ| যদেতদ্ ধর্ম্মপুস্তকস্য ৱচনং তদনুসারেণাৱশ্যং ঘটিষ্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 သရွွေၐု ယုၐ္မာသု ကထာမိမာံ ကထယာမိ ဣတိ န, ယေ မမ မနောနီတာသ္တာနဟံ ဇာနာမိ, ကိန္တု မမ ဘက္ၐျာဏိ ယော ဘုင်္က္တေ မတ္ပြာဏပြာတိကူလျတး၊ ဥတ္ထာပယတိ ပါဒသျ မူလံ သ ဧၐ မာနဝး၊ ယဒေတဒ် ဓရ္မ္မပုသ္တကသျ ဝစနံ တဒနုသာရေဏာဝၑျံ ဃဋိၐျတေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 સર્વ્વેષુ યુષ્માસુ કથામિમાં કથયામિ ઇતિ ન, યે મમ મનોનીતાસ્તાનહં જાનામિ, કિન્તુ મમ ભક્ષ્યાણિ યો ભુઙ્ક્તે મત્પ્રાણપ્રાતિકૂલ્યતઃ| ઉત્થાપયતિ પાદસ્ય મૂલં સ એષ માનવઃ| યદેતદ્ ધર્મ્મપુસ્તકસ્ય વચનં તદનુસારેણાવશ્યં ઘટિષ્યતે|

Ver Capítulo Copiar




योहन 13:18
27 Referencias Cruzadas  

yaH pitari mAtari vA mattOdhikaM prIyatE, sa na madarhaH;


aparaM bhunjjAna uktavAn yuSmAn tathyaM vadAmi, yuSmAkamEkO mAM parakarESu samarpayiSyati|


tataH sa jagAda, mayA sAkaM yO janO bhOjanapAtrE karaM saMkSipati, sa Eva mAM parakarESu samarpayiSyati|


anantaraM yIzuH sAyaMkAlE dvAdazabhiH ziSyaiH sArddhaM jagAma;


sarvvESu bhOjanAya prOpaviSTESu sa tAnuditavAn yuSmAnahaM yathArthaM vyAharAmi, atra yuSmAkamEkO janO yO mayA saha bhuMktE mAM parakErESu samarpayiSyatE|


tataH sa pratyavadad EtESAM dvAdazAnAM yO janO mayA samaM bhOjanApAtrE pANiM majjayiSyati sa Eva|


pazyata yO mAM parakarESu samarpayiSyati sa mayA saha bhOjanAsana upavizati|


EtAM kathAM kathayitvA yIzu rduHkhI san pramANaM dattvA kathitavAn ahaM yuSmAnatiyathArthaM vadAmi yuSmAkam EkO janO mAM parakarESu samarpayiSyati|


tataH sa kamuddizya kathAmEtAM kathitavAn ityatra sandigdhAH ziSyAH parasparaM mukhamAlOkayituM prArabhanta|


tatO yIzuH pratyavadad EkakhaNPaM pUpaM majjayitvA yasmai dAsyAmi saEva saH; pazcAt pUpakhaNPamEkaM majjayitvA zimOnaH putrAya ISkariyOtIyAya yihUdai dattavAn|


yUyaM mAM rOcitavanta iti na, kintvahamEva yuSmAn rOcitavAn yUyaM gatvA yathA phalAnyutpAdayatha tAni phalAni cAkSayANi bhavanti, tadarthaM yuSmAn nyajunajaM tasmAn mama nAma prOcya pitaraM yat kinjcid yAciSyadhvE tadEva sa yuSmabhyaM dAsyati|


yadi yUyaM jagatO lOkA abhaviSyata tarhi jagatO lOkA yuSmAn AtmIyAn buddhvAprESyanta; kintu yUyaM jagatO lOkA na bhavatha, ahaM yuSmAn asmAjjagatO'rOcayam EtasmAt kAraNAjjagatO lOkA yuSmAn RtIyantE|


tasmAt tE'kAraNaM mAm RtIyantE yadEtad vacanaM tESAM zAstrE likhitamAstE tat saphalam abhavat|


yAvanti dinAni jagatyasmin taiH sahAhamAsaM tAvanti dinAni tAn tava nAmnAhaM rakSitavAn; yAllOkAn mahyam adadAstAn sarvvAn ahamarakSaM, tESAM madhyE kEvalaM vinAzapAtraM hAritaM tEna dharmmapustakasya vacanaM pratyakSaM bhavati|


EvaM sati yIzuH svasya mRtyau yAM kathAM kathitavAn sA saphalAbhavat|


tasmAttE vyAharan Etat kaH prApsyati? tanna khaNPayitvA tatra guTikApAtaM karavAma| vibhajantE'dharIyaM mE vasanaM tE parasparaM| mamOttarIyavastrArthaM guTikAM pAtayanti ca| iti yadvAkyaM dharmmapustakE likhitamAstE tat sEnAgaNEnEtthaM vyavaharaNAt siddhamabhavat|


tasyaikam asdhyapi na bhaMkSyatE,


pazcAt sa tRtIyavAraM pRSTavAn, hE yUnasaH putra zimOn tvaM kiM mayi prIyasE? EtadvAkyaM tRtIyavAraM pRSTavAn tasmAt pitarO duHkhitO bhUtvA'kathayat hE prabhO bhavataH kimapyagOcaraM nAsti tvayyahaM prIyE tad bhavAn jAnAti; tatO yIzuravadat tarhi mama mESagaNaM pAlaya|


tadA yIzuravadat kimahaM yuSmAkaM dvAdazajanAn manOnItAn na kRtavAn? kintu yuSmAkaM madhyEpi kazcidEkO vighnakArI vidyatE|


hE bhrAtRgaNa yIzudhAriNAM lOkAnAM pathadarzakO yO yihUdAstasmin dAyUdA pavitra AtmA yAM kathAM kathayAmAsa tasyAH pratyakSIbhavanasyAvazyakatvam AsIt|


sa svanidhanaduHkhabhOgAt param anEkapratyayakSapramANauH svaM sajIvaM darzayitvA


vayaM svAn ghOSayAma iti nahi kintu khrISTaM yIzuM prabhumEvAsmAMzca yIzOH kRtE yuSmAkaM paricArakAn ghOSayAmaH|


aparaM yasya samIpE svIyA svIyA kathAsmAbhiH kathayitavyA tasyAgOcaraH kO'pi prANI nAsti tasya dRSTau sarvvamEvAnAvRtaM prakAzitanjcAstE|


tasyAH santAnAMzca mRtyunA haniSyAmi| tEnAham antaHkaraNAnAM manasAnjcAnusandhAnakArI yuSmAkamEkaikasmai ca svakriyANAM phalaM mayA dAtavyamiti sarvvAH samitayO jnjAsyanti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos