Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 12:36 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 ataEva yAvatkAlaM yuSmAkaM nikaTE jyOtirAstE tAvatkAlaM jyOtIrUpasantAnA bhavituM jyOtiSi vizvasita; imAM kathAM kathayitvA yIzuH prasthAya tEbhyaH svaM guptavAn|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

36 अतएव यावत्कालं युष्माकं निकटे ज्योतिरास्ते तावत्कालं ज्योतीरूपसन्ताना भवितुं ज्योतिषि विश्वसित; इमां कथां कथयित्वा यीशुः प्रस्थाय तेभ्यः स्वं गुप्तवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 অতএৱ যাৱৎকালং যুষ্মাকং নিকটে জ্যোতিৰাস্তে তাৱৎকালং জ্যোতীৰূপসন্তানা ভৱিতুং জ্যোতিষি ৱিশ্ৱসিত; ইমাং কথাং কথযিৎৱা যীশুঃ প্ৰস্থায তেভ্যঃ স্ৱং গুপ্তৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 অতএৱ যাৱৎকালং যুষ্মাকং নিকটে জ্যোতিরাস্তে তাৱৎকালং জ্যোতীরূপসন্তানা ভৱিতুং জ্যোতিষি ৱিশ্ৱসিত; ইমাং কথাং কথযিৎৱা যীশুঃ প্রস্থায তেভ্যঃ স্ৱং গুপ্তৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 အတဧဝ ယာဝတ္ကာလံ ယုၐ္မာကံ နိကဋေ ဇျောတိရာသ္တေ တာဝတ္ကာလံ ဇျောတီရူပသန္တာနာ ဘဝိတုံ ဇျောတိၐိ ဝိၑွသိတ; ဣမာံ ကထာံ ကထယိတွာ ယီၑုး ပြသ္ထာယ တေဘျး သွံ ဂုပ္တဝါန်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

36 અતએવ યાવત્કાલં યુષ્માકં નિકટે જ્યોતિરાસ્તે તાવત્કાલં જ્યોતીરૂપસન્તાના ભવિતું જ્યોતિષિ વિશ્વસિત; ઇમાં કથાં કથયિત્વા યીશુઃ પ્રસ્થાય તેભ્યઃ સ્વં ગુપ્તવાન્|

Ver Capítulo Copiar




योहन 12:36
17 Referencias Cruzadas  

tatastAn vihAya sa nagarAd baithaniyAgrAmaM gatvA tatra rajanIM yApayAmAsa|


yUyaM jagati dIptirUpAH, bhUdharOpari sthitaM nagaraM guptaM bhavituM nahi zakSyati|


tEnaiva prabhustamayathArthakRtam adhIzaM tadbuddhinaipuNyAt prazazaMsa; itthaM dIptirUpasantAnEbhya EtatsaMsArasya santAnA varttamAnakAlE'dhikabuddhimantO bhavanti|


tadvArA yathA sarvvE vizvasanti tadarthaM sa tajjyOtiSi pramANaM dAtuM sAkSisvarUpO bhUtvAgamat,


ataEva yihUdIyAnAM madhyE yIzuH saprakAzaM gamanAgamanE akRtvA tasmAd gatvA prAntarasya samIpasthAyipradEzasyEphrAyim nAmni nagarE ziSyaiH sAkaM kAlaM yApayituM prArEbhE|


yadyapi yIzustESAM samakSam EtAvadAzcaryyakarmmANi kRtavAn tathApi tE tasmin na vyazvasan|


yO janO mAM pratyEti sa yathAndhakArE na tiSThati tadartham ahaM jyOtiHsvarUpO bhUtvA jagatyasmin avatIrNavAn|


kintu yaH satkarmma karOti tasya sarvvANi karmmANIzvarENa kRtAnIti sathA prakAzatE tadabhiprAyENa sa jyOtiSaH sannidhim AyAti|


tatO yIzuH punarapi lOkEbhya itthaM kathayitum Arabhata jagatOhaM jyOtiHsvarUpO yaH kazcin matpazcAda gacchati sa timirE na bhramitvA jIvanarUpAM dIptiM prApsyati|


tadA tE pASANAn uttOlya tamAhantum udayacchan kintu yIzu rguptO mantirAd bahirgatya tESAM madhyEna prasthitavAn|


pUrvvaM yUyam andhakArasvarUpA AdhvaM kintvidAnIM prabhunA dIptisvarUpA bhavatha tasmAd dIptEH santAnA iva samAcarata|


sarvvE yUyaM dIptEH santAnA divAyAzca santAnA bhavatha vayaM nizAvaMzAstimiravaMzA vA na bhavAmaH|


kintu vayaM divasasya vaMzA bhavAmaH; atO 'smAbhi rvakSasi pratyayaprEmarUpaM kavacaM zirasi ca paritrANAzArUpaM zirastraM paridhAya sacEtanai rbhavitavyaM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos