Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 12:35 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 tadA yIzurakathAyad yuSmAbhiH sArddham alpadinAni jyOtirAstE, yathA yuSmAn andhakArO nAcchAdayati tadarthaM yAvatkAlaM yuSmAbhiH sArddhaM jyOtistiSThati tAvatkAlaM gacchata; yO janO'ndhakArE gacchati sa kutra yAtIti na jAnAti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

35 तदा यीशुरकथायद् युष्माभिः सार्द्धम् अल्पदिनानि ज्योतिरास्ते, यथा युष्मान् अन्धकारो नाच्छादयति तदर्थं यावत्कालं युष्माभिः सार्द्धं ज्योतिस्तिष्ठति तावत्कालं गच्छत; यो जनोऽन्धकारे गच्छति स कुत्र यातीति न जानाति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 তদা যীশুৰকথাযদ্ যুষ্মাভিঃ সাৰ্দ্ধম্ অল্পদিনানি জ্যোতিৰাস্তে, যথা যুষ্মান্ অন্ধকাৰো নাচ্ছাদযতি তদৰ্থং যাৱৎকালং যুষ্মাভিঃ সাৰ্দ্ধং জ্যোতিস্তিষ্ঠতি তাৱৎকালং গচ্ছত; যো জনোঽন্ধকাৰে গচ্ছতি স কুত্ৰ যাতীতি ন জানাতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 তদা যীশুরকথাযদ্ যুষ্মাভিঃ সার্দ্ধম্ অল্পদিনানি জ্যোতিরাস্তে, যথা যুষ্মান্ অন্ধকারো নাচ্ছাদযতি তদর্থং যাৱৎকালং যুষ্মাভিঃ সার্দ্ধং জ্যোতিস্তিষ্ঠতি তাৱৎকালং গচ্ছত; যো জনোঽন্ধকারে গচ্ছতি স কুত্র যাতীতি ন জানাতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 တဒါ ယီၑုရကထာယဒ် ယုၐ္မာဘိး သာရ္ဒ္ဓမ် အလ္ပဒိနာနိ ဇျောတိရာသ္တေ, ယထာ ယုၐ္မာန် အန္ဓကာရော နာစ္ဆာဒယတိ တဒရ္ထံ ယာဝတ္ကာလံ ယုၐ္မာဘိး သာရ္ဒ္ဓံ ဇျောတိသ္တိၐ္ဌတိ တာဝတ္ကာလံ ဂစ္ဆတ; ယော ဇနော'န္ဓကာရေ ဂစ္ဆတိ သ ကုတြ ယာတီတိ န ဇာနာတိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

35 તદા યીશુરકથાયદ્ યુષ્માભિઃ સાર્દ્ધમ્ અલ્પદિનાનિ જ્યોતિરાસ્તે, યથા યુષ્માન્ અન્ધકારો નાચ્છાદયતિ તદર્થં યાવત્કાલં યુષ્માભિઃ સાર્દ્ધં જ્યોતિસ્તિષ્ઠતિ તાવત્કાલં ગચ્છત; યો જનોઽન્ધકારે ગચ્છતિ સ કુત્ર યાતીતિ ન જાનાતિ|

Ver Capítulo Copiar




योहन 12:35
27 Referencias Cruzadas  

nAsaratIyayIzuryAtIti lOkairuktE sa uccairvaktumArEbhE,


kintu rAtrau gacchan skhalati yatO hEtOstatra dIpti rnAsti|


yIzuH pratyavadat, Ekasmin dinE kiM dvAdazaghaTikA na bhavanti? kOpi divA gacchan na skhalati yataH sa EtajjagatO dIptiM prApnOti|


ataEva yAvatkAlaM yuSmAkaM nikaTE jyOtirAstE tAvatkAlaM jyOtIrUpasantAnA bhavituM jyOtiSi vizvasita; imAM kathAM kathayitvA yIzuH prasthAya tEbhyaH svaM guptavAn|


yO janO mAM pratyEti sa yathAndhakArE na tiSThati tadartham ahaM jyOtiHsvarUpO bhUtvA jagatyasmin avatIrNavAn|


kiyatkAlAt paraM yUyaM mAM draSTuM na lapsyadhvE kintu kiyatkAlAt paraM puna rdraSTuM lapsyadhvE yatOhaM pituH samIpaM gacchAmi|


tatO yIzuravadad aham alpadinAni yuSmAbhiH sArddhaM sthitvA matprErayituH samIpaM yAsyAmi|


tatO yIzuH punarapi lOkEbhya itthaM kathayitum Arabhata jagatOhaM jyOtiHsvarUpO yaH kazcin matpazcAda gacchati sa timirE na bhramitvA jIvanarUpAM dIptiM prApsyati|


tESAM manAMsi kaThinIbhUtAni yatastESAM paThanasamayE sa purAtanO niyamastEnAvaraNEnAdyApi pracchannastiSThati|


atO yAvat samayastiSThati tAvat sarvvAn prati vizESatO vizvAsavEzmavAsinaH pratyasmAbhi rhitAcAraH karttavyaH|


pUrvvaM yUyam andhakArasvarUpA AdhvaM kintvidAnIM prabhunA dIptisvarUpA bhavatha tasmAd dIptEH santAnA iva samAcarata|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos