Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 12:34 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 tadA lOkA akathayan sObhiSiktaH sarvvadA tiSThatIti vyavasthAgranthE zrutam asmAbhiH, tarhi manuSyaputraH prOtthApitO bhaviSyatIti vAkyaM kathaM vadasi? manuSyaputrOyaM kaH?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

34 तदा लोका अकथयन् सोभिषिक्तः सर्व्वदा तिष्ठतीति व्यवस्थाग्रन्थे श्रुतम् अस्माभिः, तर्हि मनुष्यपुत्रः प्रोत्थापितो भविष्यतीति वाक्यं कथं वदसि? मनुष्यपुत्रोयं कः?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 তদা লোকা অকথযন্ সোভিষিক্তঃ সৰ্ৱ্ৱদা তিষ্ঠতীতি ৱ্যৱস্থাগ্ৰন্থে শ্ৰুতম্ অস্মাভিঃ, তৰ্হি মনুষ্যপুত্ৰঃ প্ৰোত্থাপিতো ভৱিষ্যতীতি ৱাক্যং কথং ৱদসি? মনুষ্যপুত্ৰোযং কঃ?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 তদা লোকা অকথযন্ সোভিষিক্তঃ সর্ৱ্ৱদা তিষ্ঠতীতি ৱ্যৱস্থাগ্রন্থে শ্রুতম্ অস্মাভিঃ, তর্হি মনুষ্যপুত্রঃ প্রোত্থাপিতো ভৱিষ্যতীতি ৱাক্যং কথং ৱদসি? মনুষ্যপুত্রোযং কঃ?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 တဒါ လောကာ အကထယန် သောဘိၐိက္တး သရွွဒါ တိၐ္ဌတီတိ ဝျဝသ္ထာဂြန္ထေ ၑြုတမ် အသ္မာဘိး, တရှိ မနုၐျပုတြး ပြောတ္ထာပိတော ဘဝိၐျတီတိ ဝါကျံ ကထံ ဝဒသိ? မနုၐျပုတြောယံ ကး?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

34 તદા લોકા અકથયન્ સોભિષિક્તઃ સર્વ્વદા તિષ્ઠતીતિ વ્યવસ્થાગ્રન્થે શ્રુતમ્ અસ્માભિઃ, તર્હિ મનુષ્યપુત્રઃ પ્રોત્થાપિતો ભવિષ્યતીતિ વાક્યં કથં વદસિ? મનુષ્યપુત્રોયં કઃ?

Ver Capítulo Copiar




योहन 12:34
26 Referencias Cruzadas  

aparanjca yIzuH kaisariyA-philipipradEzamAgatya ziSyAn apRcchat, yO'haM manujasutaH sO'haM kaH? lOkairahaM kimucyE?


itthaM tasmin yirUzAlamaM praviSTE kO'yamiti kathanAt kRtsnaM nagaraM canjcalamabhavat|


tatO yIzu rjagAda, krOSTuH sthAtuM sthAnaM vidyatE, vihAyasO vihaggamAnAM nIPAni ca santi; kintu manuSyaputrasya ziraH sthApayituM sthAnaM na vidyatE|


tadA yIzuH pratyuktavAn mayA kathitaM yUyam IzvarA EtadvacanaM yuSmAkaM zAstrE likhitaM nAsti kiM?


yadyaI pRthivyA UrdvvE prOtthApitOsmi tarhi sarvvAn mAnavAn svasamIpam AkarSiSyAmi|


tasmAt tE'kAraNaM mAm RtIyantE yadEtad vacanaM tESAM zAstrE likhitamAstE tat saphalam abhavat|


tatO yIzurakathayad yadA manuSyaputram Urdvva utthApayiSyatha tadAhaM sa pumAn kEvalaH svayaM kimapi karmma na karOmi kintu tAtO yathA zikSayati tadanusArENa vAkyamidaM vadAmIti ca yUyaM jnjAtuM zakSyatha|


vyavasthAyAM yadyallikhati tad vyavasthAdhInAn lOkAn uddizya likhatIti vayaM jAnImaH| tatO manuSyamAtrO niruttaraH san Izvarasya sAkSAd aparAdhI bhavati|


EkO'parAdhO yadvat sarvvamAnavAnAM daNPagAmI mArgO 'bhavat tadvad EkaM puNyadAnaM sarvvamAnavAnAM jIvanayuktapuNyagAmI mArga Eva|


kintvasAvanantakAlaM yAvat tiSThati tasmAt tasya yAjakatvaM na parivarttanIyaM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos