Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 12:27 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 sAmprataM mama prANA vyAkulA bhavanti, tasmAd hE pitara EtasmAt samayAn mAM rakSa, ityahaM kiM prArthayiSyE? kintvaham EtatsamayArtham avatIrNavAn|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

27 साम्प्रतं मम प्राणा व्याकुला भवन्ति, तस्माद् हे पितर एतस्मात् समयान् मां रक्ष, इत्यहं किं प्रार्थयिष्ये? किन्त्वहम् एतत्समयार्थम् अवतीर्णवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 সাম্প্ৰতং মম প্ৰাণা ৱ্যাকুলা ভৱন্তি, তস্মাদ্ হে পিতৰ এতস্মাৎ সমযান্ মাং ৰক্ষ, ইত্যহং কিং প্ৰাৰ্থযিষ্যে? কিন্ত্ৱহম্ এতৎসমযাৰ্থম্ অৱতীৰ্ণৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 সাম্প্রতং মম প্রাণা ৱ্যাকুলা ভৱন্তি, তস্মাদ্ হে পিতর এতস্মাৎ সমযান্ মাং রক্ষ, ইত্যহং কিং প্রার্থযিষ্যে? কিন্ত্ৱহম্ এতৎসমযার্থম্ অৱতীর্ণৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 သာမ္ပြတံ မမ ပြာဏာ ဝျာကုလာ ဘဝန္တိ, တသ္မာဒ် ဟေ ပိတရ ဧတသ္မာတ် သမယာန် မာံ ရက္ၐ, ဣတျဟံ ကိံ ပြာရ္ထယိၐျေ? ကိန္တွဟမ် ဧတတ္သမယာရ္ထမ် အဝတီရ္ဏဝါန်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

27 સામ્પ્રતં મમ પ્રાણા વ્યાકુલા ભવન્તિ, તસ્માદ્ હે પિતર એતસ્માત્ સમયાન્ માં રક્ષ, ઇત્યહં કિં પ્રાર્થયિષ્યે? કિન્ત્વહમ્ એતત્સમયાર્થમ્ અવતીર્ણવાન્|

Ver Capítulo Copiar




योहन 12:27
24 Referencias Cruzadas  

EtasminnEva samayE yIzuH punaruvAca, hE svargapRthivyOrEkAdhipatE pitastvaM jnjAnavatO viduSazca lOkAn pratyEtAni na prakAzya bAlakAn prati prakAzitavAn, iti hEtOstvAM dhanyaM vadAmi|


hE pitaH, itthaM bhavEt yata idaM tvadRSTAvuttamaM|


sa dvitIyavAraM prArthayAnjcakrE, hE mattAta, na pItE yadi kaMsamidaM mattO dUraM yAtuM na zaknOti, tarhi tvadicchAvad bhavatu|


tataH ziSyAnupAgatya gaditavAn, sAmprataM zayAnAH kiM vizrAmyatha? pazyata, samaya upAsthAt, manujasutaH pApinAM karESu samarpyatE|


pazcAt sOtyantaM yAtanayA vyAkulO bhUtvA punardRPhaM prArthayAnjcakrE, tasmAd bRhacchONitabindava iva tasya svEdabindavaH pRthivyAM patitumArEbhirE|


yadAhaM yuSmAbhiH saha pratidinaM mandirE'tiSThaM tadA mAM dharttaM na pravRttAH, kintvidAnIM yuSmAkaM samayOndhakArasya cAdhipatyamasti|


tadA mRtasya zmazAnAt pASANO'pasAritE yIzurUrdvvaM pazyan akathayat, hE pita rmama nEvEsanam azRNOH kAraNAdasmAt tvAM dhanyaM vadAmi|


tadA yIzuH pratyuditavAn mAnavasutasya mahimaprAptisamaya upasthitaH|


EtAM kathAM kathayitvA yIzu rduHkhI san pramANaM dattvA kathitavAn ahaM yuSmAnatiyathArthaM vadAmi yuSmAkam EkO janO mAM parakarESu samarpayiSyati|


tadA pIlAtaH kathitavAn, tarhi tvaM rAjA bhavasi? yIzuH pratyuktavAn tvaM satyaM kathayasi, rAjAhaM bhavAmi; satyatAyAM sAkSyaM dAtuM janiM gRhItvA jagatyasmin avatIrNavAn, tasmAt satyadharmmapakSapAtinO mama kathAM zRNvanti|


pApinaH paritrAtuM khrISTO yIzu rjagati samavatIrNO'bhavat, ESA kathA vizvAsanIyA sarvvai grahaNIyA ca|


tESAm apatyAnAM rudhirapalalaviziSTatvAt sO'pi tadvat tadviziSTO'bhUt tasyAbhiprAyO'yaM yat sa mRtyubalAdhikAriNaM zayatAnaM mRtyunA balahInaM kuryyAt


sa ca dEhavAsakAlE bahukrandanEnAzrupAtEna ca mRtyuta uddharaNE samarthasya pituH samIpE punaH punarvinatiM prarthanAnjca kRtvA tatphalarUpiNIM zagkAtO rakSAM prApya ca


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos