Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 11:55 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

55 anantaraM yihUdIyAnAM nistArOtsavE nikaTavarttini sati tadutsavAt pUrvvaM svAn zucIn karttuM bahavO janA grAmEbhyO yirUzAlam nagaram Agacchan,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

55 अनन्तरं यिहूदीयानां निस्तारोत्सवे निकटवर्त्तिनि सति तदुत्सवात् पूर्व्वं स्वान् शुचीन् कर्त्तुं बहवो जना ग्रामेभ्यो यिरूशालम् नगरम् आगच्छन्,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

55 অনন্তৰং যিহূদীযানাং নিস্তাৰোৎসৱে নিকটৱৰ্ত্তিনি সতি তদুৎসৱাৎ পূৰ্ৱ্ৱং স্ৱান্ শুচীন্ কৰ্ত্তুং বহৱো জনা গ্ৰামেভ্যো যিৰূশালম্ নগৰম্ আগচ্ছন্,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

55 অনন্তরং যিহূদীযানাং নিস্তারোৎসৱে নিকটৱর্ত্তিনি সতি তদুৎসৱাৎ পূর্ৱ্ৱং স্ৱান্ শুচীন্ কর্ত্তুং বহৱো জনা গ্রামেভ্যো যিরূশালম্ নগরম্ আগচ্ছন্,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

55 အနန္တရံ ယိဟူဒီယာနာံ နိသ္တာရောတ္သဝေ နိကဋဝရ္တ္တိနိ သတိ တဒုတ္သဝါတ် ပူရွွံ သွာန် ၑုစီန် ကရ္တ္တုံ ဗဟဝေါ ဇနာ ဂြာမေဘျော ယိရူၑာလမ် နဂရမ် အာဂစ္ဆန်,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

55 અનન્તરં યિહૂદીયાનાં નિસ્તારોત્સવે નિકટવર્ત્તિનિ સતિ તદુત્સવાત્ પૂર્વ્વં સ્વાન્ શુચીન્ કર્ત્તું બહવો જના ગ્રામેભ્યો યિરૂશાલમ્ નગરમ્ આગચ્છન્,

Ver Capítulo Copiar




योहन 11:55
30 Referencias Cruzadas  

yIzurEtAn prastAvAn samApya ziSyAnUcE,


yuSmAbhi rjnjAtaM dinadvayAt paraM nistAramaha upasthAsyati, tatra manujasutaH kruzEna hantuM parakarESu samarpiSyatE|


tadA nistArOtsavakiNvahInapUpOtsavayOrArambhasya dinadvayE 'vaziSTE pradhAnayAjakA adhyApakAzca kEnApi chalEna yIzuM dharttAM hantunjca mRgayAnjcakrirE;


aparanjca kiNvazUnyapUpOtsavasya kAla upasthitE


nistArOtsavAt pUrvvaM dinaSaTkE sthitE yIzu ryaM pramItam iliyAsaraM zmazAnAd udasthAparat tasya nivAsasthAnaM baithaniyAgrAmam Agacchat|


nistArOtsavasya kinjcitkAlAt pUrvvaM pRthivyAH pituH samIpagamanasya samayaH sannikarSObhUd iti jnjAtvA yIzurAprathamAd yESu jagatpravAsiSvAtmIyalOkESa prEma karOti sma tESu zESaM yAvat prEma kRtavAn|


tadanantaraM pratyUSE tE kiyaphAgRhAd adhipatE rgRhaM yIzum anayan kintu yasmin azucitvE jAtE tai rnistArOtsavE na bhOktavyaM, tasya bhayAd yihUdIyAstadgRhaM nAvizan|


tadanantaraM yihUdiyAnAM nistArOtsavE nikaTamAgatE yIzu ryirUzAlam nagaram Agacchat|


tasmin sthAnE yihUdIyAnAM zucitvakaraNavyavahArAnusArENAPhakaikajaladharANi pASANamayAni SaPvRhatpAtrANiAsan|


tataH paraM yihUdIyAnAm utsava upasthitE yIzu ryirUzAlamaM gatavAn|


tasmin samaya nistArOtsavanAmni yihUdIyAnAma utsava upasthitE


tAn gRhItvA taiH sahitaH svaM zuciM kuru tathA tESAM zirOmuNPanE yO vyayO bhavati taM tvaM dEhi| tathA kRtE tvadIyAcArE yA janazruti rjAyatE sAlIkA kintu tvaM vidhiM pAlayan vyavasthAnusArENEvAcarasIti tE bhOtsantE|


tataH paulastAn mAnuSAnAdAya parasmin divasE taiH saha zuci rbhUtvA mandiraM gatvA zaucakarmmaNO dinESu sampUrNESu tESAm EkaikArthaM naivEdyAdyutsargO bhaviSyatIti jnjApitavAn|


tatOhaM zuci rbhUtvA lOkAnAM samAgamaM kalahaM vA na kAritavAn tathApyAziyAdEzIyAH kiyantO yihudIyalOkA madhyEmandiraM mAM dhRtavantaH|


tasmAt mAnavEnAgra AtmAna parIkSya pazcAd ESa pUpO bhujyatAM kaMsEnAnEna ca pIyatAM|


Izvarasya samIpavarttinO bhavata tEna sa yuSmAkaM samIpavarttI bhaviSyati| hE pApinaH, yUyaM svakarAn pariSkurudhvaM| hE dvimanOlOkAH, yUyaM svAntaHkaraNAni zucIni kurudhvaM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos