Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 11:52 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

52 kintu yIzUstaddEzIyAnAM kAraNAt prANAn tyakSyati, dizi dizi vikIrNAn Izvarasya santAnAn saMgRhyaikajAtiM kariSyati ca, tasmin vatsarE kiyaphA mahAyAjakatvapadE niyuktaH san idaM bhaviSyadvAkyaM kathitavAn|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

52 किन्तु यीशूस्तद्देशीयानां कारणात् प्राणान् त्यक्ष्यति, दिशि दिशि विकीर्णान् ईश्वरस्य सन्तानान् संगृह्यैकजातिं करिष्यति च, तस्मिन् वत्सरे कियफा महायाजकत्वपदे नियुक्तः सन् इदं भविष्यद्वाक्यं कथितवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

52 কিন্তু যীশূস্তদ্দেশীযানাং কাৰণাৎ প্ৰাণান্ ত্যক্ষ্যতি, দিশি দিশি ৱিকীৰ্ণান্ ঈশ্ৱৰস্য সন্তানান্ সংগৃহ্যৈকজাতিং কৰিষ্যতি চ, তস্মিন্ ৱৎসৰে কিযফা মহাযাজকৎৱপদে নিযুক্তঃ সন্ ইদং ভৱিষ্যদ্ৱাক্যং কথিতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

52 কিন্তু যীশূস্তদ্দেশীযানাং কারণাৎ প্রাণান্ ত্যক্ষ্যতি, দিশি দিশি ৱিকীর্ণান্ ঈশ্ৱরস্য সন্তানান্ সংগৃহ্যৈকজাতিং করিষ্যতি চ, তস্মিন্ ৱৎসরে কিযফা মহাযাজকৎৱপদে নিযুক্তঃ সন্ ইদং ভৱিষ্যদ্ৱাক্যং কথিতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

52 ကိန္တု ယီၑူသ္တဒ္ဒေၑီယာနာံ ကာရဏာတ် ပြာဏာန် တျက္ၐျတိ, ဒိၑိ ဒိၑိ ဝိကီရ္ဏာန် ဤၑွရသျ သန္တာနာန် သံဂၖဟျဲကဇာတိံ ကရိၐျတိ စ, တသ္မိန် ဝတ္သရေ ကိယဖာ မဟာယာဇကတွပဒေ နိယုက္တး သန် ဣဒံ ဘဝိၐျဒွါကျံ ကထိတဝါန်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

52 કિન્તુ યીશૂસ્તદ્દેશીયાનાં કારણાત્ પ્રાણાન્ ત્યક્ષ્યતિ, દિશિ દિશિ વિકીર્ણાન્ ઈશ્વરસ્ય સન્તાનાન્ સંગૃહ્યૈકજાતિં કરિષ્યતિ ચ, તસ્મિન્ વત્સરે કિયફા મહાયાજકત્વપદે નિયુક્તઃ સન્ ઇદં ભવિષ્યદ્વાક્યં કથિતવાન્|

Ver Capítulo Copiar




योहन 11:52
40 Referencias Cruzadas  

aparanjca dazAnAM rUpyakhaNPAnAm EkakhaNPE hAritE pradIpaM prajvAlya gRhaM sammArjya tasya prAptiM yAvad yatnEna na gavESayati, EtAdRzI yOSit kAstE?


yaM trAyakaM janAnAntu sammukhE tvamajIjanaH| saEva vidyatE'smAkaM dhravaM nayananagOcarE||


tathApi yE yE tamagRhlan arthAt tasya nAmni vyazvasan tEbhya Izvarasya putrA bhavitum adhikAram adadAt|


parE'hani yOhan svanikaTamAgacchantaM yizuM vilOkya prAvOcat jagataH pApamOcakam Izvarasya mESazAvakaM pazyata|


aparanjca Etad gRhIya mESEbhyO bhinnA api mESA mama santi tE sakalA AnayitavyAH; tE mama zabdaM zrOSyanti tata EkO vraja EkO rakSakO bhaviSyati|


yadyaI pRthivyA UrdvvE prOtthApitOsmi tarhi sarvvAn mAnavAn svasamIpam AkarSiSyAmi|


ahaM tvayA sArddham Asa hiMsArthaM kOpi tvAM spraSTuM na zakSyati nagarE'smin madIyA lOkA bahava AsatE|


sa kiM kEvalayihUdinAm IzvarO bhavati? bhinnadEzinAm IzvarO na bhavati? bhinnadEzinAmapi bhavati;


yO nirjIvAn sajIvAn avidyamAnAni vastUni ca vidyamAnAni karOti ibrAhImO vizvAsabhUmEstasyEzvarasya sAkSAt sO'smAkaM sarvvESAm AdipuruSa AstE, yathA likhitaM vidyatE, ahaM tvAM bahujAtInAm AdipuruSaM kRtvA niyuktavAn|


yIzunA khrISTEna svasya nimittaM putratvapadE'smAn svakIyAnugrahasya mahattvasya prazaMsArthaM pUrvvaM niyuktavAn|


yatO vayaM yasmin vizvasya dRPhabhaktyA nirbhayatAm Izvarasya samAgamE sAmarthyanjca


Izvarasya prabhO ryIzukhrISTasya ca dAsO yAkUb vikIrNIbhUtAn dvAdazaM vaMzAn prati namaskRtya patraM likhati|


panta-gAlAtiyA-kappadakiyA-AziyA-bithuniyAdEzESu pravAsinO yE vikIrNalOkAH


sa cAsmAkaM pApAnAM prAyazcittaM kEvalamasmAkaM nahi kintu likhilasaMsArasya pApAnAM prAyazcittaM|


pazyata vayam Izvarasya santAnA iti nAmnAkhyAmahE, EtEna pitAsmabhyaM kIdRk mahAprEma pradattavAn, kintu saMsArastaM nAjAnAt tatkAraNAdasmAn api na jAnAti|


ityanEnEzvarasya santAnAH zayatAnasya ca santAnA vyaktA bhavanti| yaH kazcid dharmmAcAraM na karOti sa IzvarAt jAtO nahi yazca svabhrAtari na prIyatE sO 'pIzvarAt jAtO nahi|


hE priyatamAH, idAnIM vayam Izvarasya santAnA AsmahE pazcAt kiM bhaviSyAmastad adyApyaprakAzitaM kintu prakAzaM gatE vayaM tasya sadRzA bhaviSyAmi iti jAnImaH, yataH sa yAdRzO 'sti tAdRzO 'smAbhirdarziSyatE|


aparaM tE nUtanamEkaM gItamagAyan, yathA, grahItuM patrikAM tasya mudrA mOcayituM tathA| tvamEvArhasi yasmAt tvaM balivat chEdanaM gataH| sarvvAbhyO jAtibhASAbhyaH sarvvasmAd vaMzadEzataH| Izvarasya kRtE 'smAn tvaM svIyaraktEna krItavAn|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos