Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 11:41 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

41 tadA mRtasya zmazAnAt pASANO'pasAritE yIzurUrdvvaM pazyan akathayat, hE pita rmama nEvEsanam azRNOH kAraNAdasmAt tvAM dhanyaM vadAmi|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

41 तदा मृतस्य श्मशानात् पाषाणोऽपसारिते यीशुरूर्द्व्वं पश्यन् अकथयत्, हे पित र्मम नेवेसनम् अशृणोः कारणादस्मात् त्वां धन्यं वदामि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

41 তদা মৃতস্য শ্মশানাৎ পাষাণোঽপসাৰিতে যীশুৰূৰ্দ্ৱ্ৱং পশ্যন্ অকথযৎ, হে পিত ৰ্মম নেৱেসনম্ অশৃণোঃ কাৰণাদস্মাৎ ৎৱাং ধন্যং ৱদামি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

41 তদা মৃতস্য শ্মশানাৎ পাষাণোঽপসারিতে যীশুরূর্দ্ৱ্ৱং পশ্যন্ অকথযৎ, হে পিত র্মম নেৱেসনম্ অশৃণোঃ কারণাদস্মাৎ ৎৱাং ধন্যং ৱদামি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

41 တဒါ မၖတသျ ၑ္မၑာနာတ် ပါၐာဏော'ပသာရိတေ ယီၑုရူရ္ဒွွံ ပၑျန် အကထယတ်, ဟေ ပိတ ရ္မမ နေဝေသနမ် အၑၖဏေား ကာရဏာဒသ္မာတ် တွာံ ဓနျံ ဝဒါမိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

41 તદા મૃતસ્ય શ્મશાનાત્ પાષાણોઽપસારિતે યીશુરૂર્દ્વ્વં પશ્યન્ અકથયત્, હે પિત ર્મમ નેવેસનમ્ અશૃણોઃ કારણાદસ્માત્ ત્વાં ધન્યં વદામિ|

Ver Capítulo Copiar




योहन 11:41
14 Referencias Cruzadas  

EtasminnEva samayE yIzuH punaruvAca, hE svargapRthivyOrEkAdhipatE pitastvaM jnjAnavatO viduSazca lOkAn pratyEtAni na prakAzya bAlakAn prati prakAzitavAn, iti hEtOstvAM dhanyaM vadAmi|


hE pitaH, itthaM bhavEt yata idaM tvadRSTAvuttamaM|


svArthaM zailE yat zmazAnaM cakhAna, tanmadhyE tatkAyaM nidhAya tasya dvAri vRhatpASANaM dadau|


pazcAt sa sUkSmaM vAsaH krItvA yIzOH kAyamavarOhya tEna vAsasA vESTAyitvA girau khAtazmazAnE sthApitavAn pASANaM lOThayitvA dvAri nidadhE|


tadghaTikAyAM yIzu rmanasi jAtAhlAdaH kathayAmAsa hE svargapRthivyOrEkAdhipatE pitastvaM jnjAnavatAM viduSAnjca lOkAnAM purastAt sarvvamEtad aprakAzya bAlakAnAM purastAt prAkAzaya EtasmAddhEtOstvAM dhanyaM vadAmi, hE pitaritthaM bhavatu yad EtadEva tava gOcara uttamam|


kintu sa karasanjcAyi dUrE tiSThan svargaM draSTuM nEcchan vakSasi karAghAtaM kurvvan hE Izvara pApiSThaM mAM dayasva, itthaM prArthayAmAsa|


kintu zmazAnadvArAt pASANamapasAritaM dRSTvA


kintvidAnImapi yad IzvarE prArthayiSyatE Izvarastad dAsyatIti jAnE'haM|


tataH paraM yIzurEtAH kathAH kathayitvA svargaM vilOkyaitat prArthayat, hE pitaH samaya upasthitavAn; yathA tava putrastava mahimAnaM prakAzayati tadarthaM tvaM nijaputrasya mahimAnaM prakAzaya|


anantaraM saptAhasya prathamadinE 'tipratyUSE 'ndhakArE tiSThati magdalInI mariyam tasya zmazAnasya nikaTaM gatvA zmazAnasya mukhAt prastaramapasAritam apazyat|


kintu stiphAnaH pavitrENAtmanA pUrNO bhUtvA gagaNaM prati sthiradRSTiM kRtvA Izvarasya dakSiNE daNPAyamAnaM yIzunjca vilOkya kathitavAn;


yUyaM kimapi na cintayata kintu dhanyavAdayuktAbhyAM prArthanAyAnjcAbhyAM sarvvaviSayE svaprArthanIyam IzvarAya nivEdayata|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos