Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 10:35 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 tasmAd yESAm uddEzE Izvarasya kathA kathitA tE yadIzvaragaNA ucyantE dharmmagranthasyApyanyathA bhavituM na zakyaM,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

35 तस्माद् येषाम् उद्देशे ईश्वरस्य कथा कथिता ते यदीश्वरगणा उच्यन्ते धर्म्मग्रन्थस्याप्यन्यथा भवितुं न शक्यं,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 তস্মাদ্ যেষাম্ উদ্দেশে ঈশ্ৱৰস্য কথা কথিতা তে যদীশ্ৱৰগণা উচ্যন্তে ধৰ্ম্মগ্ৰন্থস্যাপ্যন্যথা ভৱিতুং ন শক্যং,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 তস্মাদ্ যেষাম্ উদ্দেশে ঈশ্ৱরস্য কথা কথিতা তে যদীশ্ৱরগণা উচ্যন্তে ধর্ম্মগ্রন্থস্যাপ্যন্যথা ভৱিতুং ন শক্যং,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 တသ္မာဒ် ယေၐာမ် ဥဒ္ဒေၑေ ဤၑွရသျ ကထာ ကထိတာ တေ ယဒီၑွရဂဏာ ဥစျန္တေ ဓရ္မ္မဂြန္ထသျာပျနျထာ ဘဝိတုံ န ၑကျံ,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

35 તસ્માદ્ યેષામ્ ઉદ્દેશે ઈશ્વરસ્ય કથા કથિતા તે યદીશ્વરગણા ઉચ્યન્તે ધર્મ્મગ્રન્થસ્યાપ્યન્યથા ભવિતું ન શક્યં,

Ver Capítulo Copiar




योहन 10:35
27 Referencias Cruzadas  

nabhOmEdinyO rluptayOrapi mama vAk kadApi na lOpsyatE|


tadAnIM tE taM kruzEna saMvidhya tasya vasanAni guTikApAtEna vibhajya jagRhuH, tasmAt, vibhajantE'dharIyaM mE tE manuSyAH parasparaM| maduttarIyavastrArthaM guTikAM pAtayanti ca||yadEtadvacanaM bhaviSyadvAdibhiruktamAsIt, tadA tad asidhyat,


aparaM yuSmAn ahaM tathyaM vadAmi yAvat vyOmamEdinyO rdhvaMsO na bhaviSyati, tAvat sarvvasmin saphalE na jAtE vyavasthAyA EkA mAtrA bindurEkOpi vA na lOpsyatE|


varaM nabhasaH pRthivyAzca lOpO bhaviSyati tathApi vyavasthAyA EkabindOrapi lOpO na bhaviSyati|


tadA yIzuH pratyuktavAn mayA kathitaM yUyam IzvarA EtadvacanaM yuSmAkaM zAstrE likhitaM nAsti kiM?


tarhyAham Izvarasya putra iti vAkyasya kathanAt yUyaM pitrAbhiSiktaM jagati prEritanjca pumAMsaM katham IzvaranindakaM vAdaya?


anantaraM sarvvaM karmmAdhunA sampannamabhUt yIzuriti jnjAtvA dharmmapustakasya vacanaM yathA siddhaM bhavati tadartham akathayat mama pipAsA jAtA|


hE bhrAtRgaNa yIzudhAriNAM lOkAnAM pathadarzakO yO yihUdAstasmin dAyUdA pavitra AtmA yAM kathAM kathayAmAsa tasyAH pratyakSIbhavanasyAvazyakatvam AsIt|


yuSmAkam EkaikajanaH zAsanapadasya nighnO bhavatu yatO yAni zAsanapadAni santi tAni sarvvANIzvarENa sthApitAni; IzvaraM vinA padasthApanaM na bhavati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos