Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 10:32 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 yIzuH kathitavAn pituH sakAzAd bahUnyuttamakarmmANi yuSmAkaM prAkAzayaM tESAM kasya karmmaNaH kAraNAn mAM pASANairAhantum udyatAH stha?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

32 यीशुः कथितवान् पितुः सकाशाद् बहून्युत्तमकर्म्माणि युष्माकं प्राकाशयं तेषां कस्य कर्म्मणः कारणान् मां पाषाणैराहन्तुम् उद्यताः स्थ?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 যীশুঃ কথিতৱান্ পিতুঃ সকাশাদ্ বহূন্যুত্তমকৰ্ম্মাণি যুষ্মাকং প্ৰাকাশযং তেষাং কস্য কৰ্ম্মণঃ কাৰণান্ মাং পাষাণৈৰাহন্তুম্ উদ্যতাঃ স্থ?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 যীশুঃ কথিতৱান্ পিতুঃ সকাশাদ্ বহূন্যুত্তমকর্ম্মাণি যুষ্মাকং প্রাকাশযং তেষাং কস্য কর্ম্মণঃ কারণান্ মাং পাষাণৈরাহন্তুম্ উদ্যতাঃ স্থ?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 ယီၑုး ကထိတဝါန် ပိတုး သကာၑာဒ် ဗဟူနျုတ္တမကရ္မ္မာဏိ ယုၐ္မာကံ ပြာကာၑယံ တေၐာံ ကသျ ကရ္မ္မဏး ကာရဏာန် မာံ ပါၐာဏဲရာဟန္တုမ် ဥဒျတား သ္ထ?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

32 યીશુઃ કથિતવાન્ પિતુઃ સકાશાદ્ બહૂન્યુત્તમકર્મ્માણિ યુષ્માકં પ્રાકાશયં તેષાં કસ્ય કર્મ્મણઃ કારણાન્ માં પાષાણૈરાહન્તુમ્ ઉદ્યતાઃ સ્થ?

Ver Capítulo Copiar




योहन 10:32
16 Referencias Cruzadas  

EtAni yadyad yuvAM zRNuthaH pazyathazca gatvA tadvArttAM yOhanaM gadataM|


tadA yIzuH pratyavadad aham acakathaM kintu yUyaM na pratItha, nijapitu rnAmnA yAM yAM kriyAM karOmi sA kriyaiva mama sAkSisvarUpA|


tatO yihUdIyAH punarapi taM hantuM pASANAn udatOlayan|


yihUdIyAH pratyavadan prazastakarmmahEtO rna kintu tvaM mAnuSaH svamIzvaram uktvEzvaraM nindasi kAraNAdasmAt tvAM pASANairhanmaH|


yadyahaM pituH karmma na karOmi tarhi mAM na pratIta;


kintu tatpramANAdapi mama gurutaraM pramANaM vidyatE pitA mAM prESya yadyat karmma samApayituM zakttimadadAt mayA kRtaM tattat karmma madarthE pramANaM dadAti|


phalata IzvarENa pavitrENAtmanA zaktyA cAbhiSiktO nAsaratIyayIzuH sthAnE sthAnE bhraman sukriyAM kurvvan zaitAnA kliSTAn sarvvalOkAn svasthAn akarOt, yata Izvarastasya sahAya AsIt;


atO hE isrAyElvaMzIyalOkAH sarvvE kathAyAmEtasyAm manO nidhaddhvaM nAsaratIyO yIzurIzvarasya manOnItaH pumAn Etad IzvarastatkRtairAzcaryyAdbhutakarmmabhi rlakSaNaizca yuSmAkaM sAkSAdEva pratipAditavAn iti yUyaM jAnItha|


pApAtmatO jAtO yaH kAbil svabhrAtaraM hatavAn tatsadRzairasmAbhi rna bhavitavyaM| sa kasmAt kAraNAt taM hatavAn? tasya karmmANi duSTAni tadbhrAtuzca karmmANi dharmmANyAsan iti kAraNAt|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos