Biblia Todo Logo
La Biblia Online

- Anuncios -




याकूब 5:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 yUyamapi dhairyyamAlambya svAntaHkaraNAni sthirIkuruta, yataH prabhOrupasthitiH samIpavarttinyabhavat|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

8 यूयमपि धैर्य्यमालम्ब्य स्वान्तःकरणानि स्थिरीकुरुत, यतः प्रभोरुपस्थितिः समीपवर्त्तिन्यभवत्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 যূযমপি ধৈৰ্য্যমালম্ব্য স্ৱান্তঃকৰণানি স্থিৰীকুৰুত, যতঃ প্ৰভোৰুপস্থিতিঃ সমীপৱৰ্ত্তিন্যভৱৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 যূযমপি ধৈর্য্যমালম্ব্য স্ৱান্তঃকরণানি স্থিরীকুরুত, যতঃ প্রভোরুপস্থিতিঃ সমীপৱর্ত্তিন্যভৱৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ယူယမပိ ဓဲရျျမာလမ္ဗျ သွာန္တးကရဏာနိ သ္ထိရီကုရုတ, ယတး ပြဘောရုပသ္ထိတိး သမီပဝရ္တ္တိနျဘဝတ်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 યૂયમપિ ધૈર્ય્યમાલમ્બ્ય સ્વાન્તઃકરણાનિ સ્થિરીકુરુત, યતઃ પ્રભોરુપસ્થિતિઃ સમીપવર્ત્તિન્યભવત્|

Ver Capítulo Copiar




याकूब 5:8
24 Referencias Cruzadas  

tasmAdEva dhairyyamavalambya svasvaprANAn rakSata|


sa pratyavadat, mama punarAgamanaparyyantaM yadi taM sthApayitum icchAmi tatra tava kiM? tvaM mama pazcAd Agaccha|


yad apratyakSaM tasya pratyAzAM yadi vayaM kurvvImahi tarhi dhairyyam avalambya pratIkSAmahE|


kinjca prEmAnandaH zAntizcirasahiSNutA hitaiSitA bhadratvaM vizvAsyatA titikSA


yuSmAkaM vinItatvaM sarvvamAnavai rjnjAyatAM, prabhuH sannidhau vidyatE|


mRtagaNamadhyAcca tEnOtthApitasya putrasyArthata AgAmikrOdhAd asmAkaM nistArayitu ryIzOH svargAd AgamanaM pratIkSitum Arabhadhvam Etat sarvvaM tE lOkAH svayam asmAn jnjApayanti|


yatO'smAkaM kA pratyAzA kO vAnandaH kiM vA zlAghyakirITaM? asmAkaM prabhO ryIzukhrISTasyAgamanakAlE tatsammukhasthA yUyaM kiM tanna bhaviSyatha?


aparamasmAkaM prabhu ryIzukhrISTaH svakIyaiH sarvvaiH pavitralOkaiH sArddhaM yadAgamiSyati tadA yUyaM yathAsmAkaM tAtasyEzvarasya sammukhE pavitratayA nirdOSA bhaviSyatha tathA yuSmAkaM manAMsi sthirIkriyantAM|


Izvarasya prEmni khrISTasya sahiSNutAyAnjca prabhuH svayaM yuSmAkam antaHkaraNAni vinayatu|


kanakaM rajatanjcApi vikRtiM pragamiSyati, tatkalagkazca yuSmAkaM pApaM pramANayiSyati, hutAzavacca yuSmAkaM pizitaM khAdayiSyati| ittham antimaghasrESu yuSmAbhiH sanjcitaM dhanaM|


hE bhrAtaraH, yUyaM yad daNPyA na bhavEta tadarthaM parasparaM na glAyata, pazyata vicArayitA dvArasamIpE tiSThati|


sarvvESAm antimakAla upasthitastasmAd yUyaM subuddhayaH prArthanArthaM jAgratazca bhavata|


Etat sAkSyaM yO dadAti sa Eva vakti satyam ahaM tUrNam AgacchAmi| tathAstu| prabhO yIzOे, AgamyatAM bhavatA|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos