Biblia Todo Logo
La Biblia Online

- Anuncios -




याकूब 5:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 kanakaM rajatanjcApi vikRtiM pragamiSyati, tatkalagkazca yuSmAkaM pApaM pramANayiSyati, hutAzavacca yuSmAkaM pizitaM khAdayiSyati| ittham antimaghasrESu yuSmAbhiH sanjcitaM dhanaM|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

3 कनकं रजतञ्चापि विकृतिं प्रगमिष्यति, तत्कलङ्कश्च युष्माकं पापं प्रमाणयिष्यति, हुताशवच्च युष्माकं पिशितं खादयिष्यति। इत्थम् अन्तिमघस्रेषु युष्माभिः सञ्चितं धनं।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 কনকং ৰজতঞ্চাপি ৱিকৃতিং প্ৰগমিষ্যতি, তৎকলঙ্কশ্চ যুষ্মাকং পাপং প্ৰমাণযিষ্যতি, হুতাশৱচ্চ যুষ্মাকং পিশিতং খাদযিষ্যতি| ইত্থম্ অন্তিমঘস্ৰেষু যুষ্মাভিঃ সঞ্চিতং ধনং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 কনকং রজতঞ্চাপি ৱিকৃতিং প্রগমিষ্যতি, তৎকলঙ্কশ্চ যুষ্মাকং পাপং প্রমাণযিষ্যতি, হুতাশৱচ্চ যুষ্মাকং পিশিতং খাদযিষ্যতি| ইত্থম্ অন্তিমঘস্রেষু যুষ্মাভিঃ সঞ্চিতং ধনং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ကနကံ ရဇတဉ္စာပိ ဝိကၖတိံ ပြဂမိၐျတိ, တတ္ကလင်္ကၑ္စ ယုၐ္မာကံ ပါပံ ပြမာဏယိၐျတိ, ဟုတာၑဝစ္စ ယုၐ္မာကံ ပိၑိတံ ခါဒယိၐျတိ၊ ဣတ္ထမ် အန္တိမဃသြေၐု ယုၐ္မာဘိး သဉ္စိတံ ဓနံ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 કનકં રજતઞ્ચાપિ વિકૃતિં પ્રગમિષ્યતિ, તત્કલઙ્કશ્ચ યુષ્માકં પાપં પ્રમાણયિષ્યતિ, હુતાશવચ્ચ યુષ્માકં પિશિતં ખાદયિષ્યતિ| ઇત્થમ્ અન્તિમઘસ્રેષુ યુષ્માભિઃ સઞ્ચિતં ધનં|

Ver Capítulo Copiar




याकूब 5:3
19 Referencias Cruzadas  

IzvaraH kathayAmAsa yugAntasamayE tvaham| varSiSyAmi svamAtmAnaM sarvvaprANyupari dhruvam| bhAvivAkyaM vadiSyanti kanyAH putrAzca vastutaH|pratyAdEzanjca prApsyanti yuSmAkaM yuvamAnavAH| tathA prAcInalOkAstu svapnAn drakSyanti nizcitaM|


tathA svAntaHkaraNasya kaThOratvAt khEdarAhityAccEzvarasya nyAyyavicAraprakAzanasya krOdhasya ca dinaM yAvat kiM svArthaM kOpaM sanjcinOSi?


tESAnjca vAkyaM galitakSatavat kSayavarddhakO bhaviSyati tESAM madhyE huminAyaH philItazcEtinAmAnau dvau janau satyamatAd bhraSTau jAtau,


prathamaM yuSmAbhiridaM jnjAyatAM yat zESE kAlE svEcchAcAriNO nindakA upasthAya


tvayA dRSTAni daza zRggANi pazuzcEmE tAM vEzyAm RtIyiSyantE dInAM nagnAnjca kariSyanti tasyA mAMsAni bhOkSyantE vahninA tAM dAhayiSyanti ca|


yasya kasyacit nAma jIvanapustakE likhitaM nAvidyata sa Eva tasmin vahnihradE nyakSipyata|


kintu bhItAnAm avizvAsinAM ghRNyAnAM narahantRNAM vEzyAgAminAM mOhakAnAM dEvapUjakAnAM sarvvESAm anRtavAdinAnjcAMzO vahnigandhakajvalitahradE bhaviSyati, ESa Eva dvitIyO mRtyuH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos