Biblia Todo Logo
La Biblia Online

- Anuncios -




याकूब 4:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 Izvarasya samIpavarttinO bhavata tEna sa yuSmAkaM samIpavarttI bhaviSyati| hE pApinaH, yUyaM svakarAn pariSkurudhvaM| hE dvimanOlOkAH, yUyaM svAntaHkaraNAni zucIni kurudhvaM|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

8 ईश्वरस्य समीपवर्त्तिनो भवत तेन स युष्माकं समीपवर्त्ती भविष्यति। हे पापिनः, यूयं स्वकरान् परिष्कुरुध्वं। हे द्विमनोलोकाः, यूयं स्वान्तःकरणानि शुचीनि कुरुध्वं।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 ঈশ্ৱৰস্য সমীপৱৰ্ত্তিনো ভৱত তেন স যুষ্মাকং সমীপৱৰ্ত্তী ভৱিষ্যতি| হে পাপিনঃ, যূযং স্ৱকৰান্ পৰিষ্কুৰুধ্ৱং| হে দ্ৱিমনোলোকাঃ, যূযং স্ৱান্তঃকৰণানি শুচীনি কুৰুধ্ৱং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 ঈশ্ৱরস্য সমীপৱর্ত্তিনো ভৱত তেন স যুষ্মাকং সমীপৱর্ত্তী ভৱিষ্যতি| হে পাপিনঃ, যূযং স্ৱকরান্ পরিষ্কুরুধ্ৱং| হে দ্ৱিমনোলোকাঃ, যূযং স্ৱান্তঃকরণানি শুচীনি কুরুধ্ৱং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ဤၑွရသျ သမီပဝရ္တ္တိနော ဘဝတ တေန သ ယုၐ္မာကံ သမီပဝရ္တ္တီ ဘဝိၐျတိ၊ ဟေ ပါပိနး, ယူယံ သွကရာန် ပရိၐ္ကုရုဓွံ၊ ဟေ ဒွိမနောလောကား, ယူယံ သွာန္တးကရဏာနိ ၑုစီနိ ကုရုဓွံ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 ઈશ્વરસ્ય સમીપવર્ત્તિનો ભવત તેન સ યુષ્માકં સમીપવર્ત્તી ભવિષ્યતિ| હે પાપિનઃ, યૂયં સ્વકરાન્ પરિષ્કુરુધ્વં| હે દ્વિમનોલોકાઃ, યૂયં સ્વાન્તઃકરણાનિ શુચીનિ કુરુધ્વં|

Ver Capítulo Copiar




याकूब 4:8
44 Referencias Cruzadas  

pAdapaM yadi bhadraM vadatha, tarhi tasya phalamapi sAdhu vaktavyaM, yadi ca pAdapaM asAdhuM vadatha, tarhi tasya phalamapyasAdhu vaktavyaM; yataH svIyasvIyaphalEna pAdapaH paricIyatE|


tava ziSyAH kimartham aprakSAlitakarai rbhakSitvA paramparAgataM prAcInAnAM vyavahAraM lagvantE?


tadA nijavAkyamagrAhyamabhUt, kalahazcApyabhUt, pIlAta iti vilOkya lOkAnAM samakSaM tOyamAdAya karau prakSAlyAvOcat, Etasya dhArmmikamanuSyasya zONitapAtE nirdOSO'haM, yuSmAbhirEva tad budhyatAM|


tESAm asmAkanjca madhyE kimapi vizESaM na sthApayitvA tAnadhi svayaM pramANaM dattavAn iti yUyaM jAnItha|


ataEva hE priyatamAH, EtAdRzIH pratijnjAH prAptairasmAbhiH zarIrAtmanOH sarvvamAlinyam apamRjyEzvarasya bhaktyA pavitrAcAraH sAdhyatAM|


atO mamAbhimatamidaM puruSaiH krOdhasandEhau vinA pavitrakarAn uttOlya sarvvasmin sthAnE prArthanA kriyatAM|


atO hEtOrasmAbhiH saralAntaHkaraNai rdRPhavizvAsaiH pApabOdhAt prakSAlitamanObhi rnirmmalajalE snAtazarIraizcEzvaram upAgatya pratyAzAyAH pratijnjA nizcalA dhArayitavyA|


yayA ca vayam Izvarasya nikaTavarttinO bhavAma EtAdRzI zrESThapratyAzA saMsthApyatE|


dvimanA lOkaH sarvvagatiSu canjcalO bhavati|


kintUrddhvAd AgataM yat jnjAnaM tat prathamaM zuci tataH paraM zAntaM kSAntam AzusandhEyaM dayAdisatphalaiH paripUrNam asandigdhaM niSkapaTanjca bhavati|


yUyam AtmanA satyamatasyAjnjAgrahaNadvArA niSkapaTAya bhrAtRprEmnE pAvitamanasO bhUtvA nirmmalAntaHkaraNaiH parasparaM gAPhaM prEma kuruta|


tannidarzananjcAvagAhanaM (arthataH zArIrikamalinatAyA yastyAgaH sa nahi kintvIzvarAyOttamasaMvEdasya yA pratajnjA saiva) yIzukhrISTasya punarutthAnEnEdAnIm asmAn uttArayati,


tasmin ESA pratyAzA yasya kasyacid bhavati sa svaM tathA pavitraM karOti yathA sa pavitrO 'sti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos