Biblia Todo Logo
La Biblia Online

- Anuncios -




याकूब 4:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 yUyaM kiM manyadhvE? zAstrasya vAkyaM kiM phalahInaM bhavEt? asmadantarvAsI ya AtmA sa vA kim IrSyArthaM prEma karOti?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

5 यूयं किं मन्यध्वे? शास्त्रस्य वाक्यं किं फलहीनं भवेत्? अस्मदन्तर्वासी य आत्मा स वा किम् ईर्ष्यार्थं प्रेम करोति?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 যূযং কিং মন্যধ্ৱে? শাস্ত্ৰস্য ৱাক্যং কিং ফলহীনং ভৱেৎ? অস্মদন্তৰ্ৱাসী য আত্মা স ৱা কিম্ ঈৰ্ষ্যাৰ্থং প্ৰেম কৰোতি?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 যূযং কিং মন্যধ্ৱে? শাস্ত্রস্য ৱাক্যং কিং ফলহীনং ভৱেৎ? অস্মদন্তর্ৱাসী য আত্মা স ৱা কিম্ ঈর্ষ্যার্থং প্রেম করোতি?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ယူယံ ကိံ မနျဓွေ? ၑာသ္တြသျ ဝါကျံ ကိံ ဖလဟီနံ ဘဝေတ်? အသ္မဒန္တရွာသီ ယ အာတ္မာ သ ဝါ ကိမ် ဤရ္ၐျာရ္ထံ ပြေမ ကရောတိ?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 યૂયં કિં મન્યધ્વે? શાસ્ત્રસ્ય વાક્યં કિં ફલહીનં ભવેત્? અસ્મદન્તર્વાસી ય આત્મા સ વા કિમ્ ઈર્ષ્યાર્થં પ્રેમ કરોતિ?

Ver Capítulo Copiar




याकूब 4:5
24 Referencias Cruzadas  

tasmAd yESAm uddEzE Izvarasya kathA kathitA tE yadIzvaragaNA ucyantE dharmmagranthasyApyanyathA bhavituM na zakyaM,


tadvad anyazAstrEpi likhyatE, yathA, "dRSTipAtaM kariSyanti tE'vidhan yantu tamprati|"


sObhiSikttO dAyUdO vaMzE dAyUdO janmasthAnE baitlEhami pattanE janiSyatE dharmmagranthE kimitthaM likhitaM nAsti?


tE pUrvvapuruSA IrSyayA paripUrNA misaradEzaM prESayituM yUSaphaM vyakrINan|


ataEva tE sarvvE 'nyAyO vyabhicArO duSTatvaM lObhO jighAMsA IrSyA vadhO vivAdazcAturI kumatirityAdibhi rduSkarmmabhiH paripUrNAH santaH


phirauNi zAstrE likhati, ahaM tvaddvArA matparAkramaM darzayituM sarvvapRthivyAM nijanAma prakAzayitunjca tvAM sthApitavAn|


yuSmAkaM yAni vapUMsi tAni yuSmadantaHsthitasyEzvarAllabdhasya pavitrasyAtmanO mandirANi yUyanjca svESAM svAminO nAdhvE kimEtad yuSmAbhi rna jnjAyatE?


Izvarasya mandirENa saha vA dEvapratimAnAM kA tulanA? amarasyEzvarasya mandiraM yUyamEva| IzvarENa taduktaM yathA, tESAM madhyE'haM svAvAsaM nidhAsyAmi tESAM madhyE ca yAtAyAtaM kurvvan tESAm IzvarO bhaviSyAmi tE ca mallOkA bhaviSyanti|


IzvarO bhinnajAtIyAn vizvAsEna sapuNyIkariSyatIti pUrvvaM jnjAtvA zAstradAtA pUrvvam ibrAhImaM susaMvAdaM zrAvayana jagAda, tvattO bhinnajAtIyAH sarvva AziSaM prApsyantIti|


yataH pUrvvaM vayamapi nirbbOdhA anAjnjAgrAhiNO bhrAntA nAnAbhilASANAM sukhAnAnjca dAsEyA duSTatvErSyAcAriNO ghRNitAH parasparaM dvESiNazcAbhavAmaH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos