Biblia Todo Logo
La Biblia Online

- Anuncios -




याकूब 4:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 hE vyabhicAriNO vyabhicAriNyazca, saMsArasya yat maitryaM tad Izvarasya zAtravamiti yUyaM kiM na jAnItha? ata Eva yaH kazcit saMsArasya mitraM bhavitum abhilaSati sa EvEzvarasya zatru rbhavati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

4 हे व्यभिचारिणो व्यभिचारिण्यश्च, संसारस्य यत् मैत्र्यं तद् ईश्वरस्य शात्रवमिति यूयं किं न जानीथ? अत एव यः कश्चित् संसारस्य मित्रं भवितुम् अभिलषति स एवेश्वरस्य शत्रु र्भवति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 হে ৱ্যভিচাৰিণো ৱ্যভিচাৰিণ্যশ্চ, সংসাৰস্য যৎ মৈত্ৰ্যং তদ্ ঈশ্ৱৰস্য শাত্ৰৱমিতি যূযং কিং ন জানীথ? অত এৱ যঃ কশ্চিৎ সংসাৰস্য মিত্ৰং ভৱিতুম্ অভিলষতি স এৱেশ্ৱৰস্য শত্ৰু ৰ্ভৱতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 হে ৱ্যভিচারিণো ৱ্যভিচারিণ্যশ্চ, সংসারস্য যৎ মৈত্র্যং তদ্ ঈশ্ৱরস্য শাত্রৱমিতি যূযং কিং ন জানীথ? অত এৱ যঃ কশ্চিৎ সংসারস্য মিত্রং ভৱিতুম্ অভিলষতি স এৱেশ্ৱরস্য শত্রু র্ভৱতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ဟေ ဝျဘိစာရိဏော ဝျဘိစာရိဏျၑ္စ, သံသာရသျ ယတ် မဲတြျံ တဒ် ဤၑွရသျ ၑာတြဝမိတိ ယူယံ ကိံ န ဇာနီထ? အတ ဧဝ ယး ကၑ္စိတ် သံသာရသျ မိတြံ ဘဝိတုမ် အဘိလၐတိ သ ဧဝေၑွရသျ ၑတြု ရ္ဘဝတိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 હે વ્યભિચારિણો વ્યભિચારિણ્યશ્ચ, સંસારસ્ય યત્ મૈત્ર્યં તદ્ ઈશ્વરસ્ય શાત્રવમિતિ યૂયં કિં ન જાનીથ? અત એવ યઃ કશ્ચિત્ સંસારસ્ય મિત્રં ભવિતુમ્ અભિલષતિ સ એવેશ્વરસ્ય શત્રુ ર્ભવતિ|

Ver Capítulo Copiar




याकूब 4:4
24 Referencias Cruzadas  

tadA sa pratyuktavAn, duSTO vyabhicArI ca vaMzO lakSma mRgayatE, kintu bhaviSyadvAdinO yUnasO lakSma vihAyAnyat kimapi lakSma tE na pradarzayiSyantE|


EtatkAlasya duSTO vyabhicArI ca vaMzO lakSma gavESayati, kintu yUnasO bhaviSyadvAdinO lakSma vinAnyat kimapi lakSma tAn na darzayiyyatE| tadAnIM sa tAn vihAya pratasthE|


kOpi manujO dvau prabhU sEvituM na zaknOti, yasmAd EkaM saMmanya tadanyaM na sammanyatE, yadvA Ekatra manO nidhAya tadanyam avamanyatE; tathA yUyamapIzvaraM lakSmInjcEtyubhE sEvituM na zaknutha|


kintu mamAdhipatitvasya vazatvE sthAtum asammanyamAnA yE mama ripavastAnAnIya mama samakSaM saMharata|


yadi yUyaM jagatO lOkA abhaviSyata tarhi jagatO lOkA yuSmAn AtmIyAn buddhvAprESyanta; kintu yUyaM jagatO lOkA na bhavatha, ahaM yuSmAn asmAjjagatO'rOcayam EtasmAt kAraNAjjagatO lOkA yuSmAn RtIyantE|


tavOpadEzaM tEbhyO'dadAM jagatA saha yathA mama sambandhO nAsti tathA jajatA saha tESAmapi sambandhAbhAvAj jagatO lOkAstAn RtIyantE|


jagatO lOkA yuSmAn RtIyituM na zakruvanti kintu mAmEva RtIyantE yatastESAM karmANi duSTAni tatra sAkSyamidam ahaM dadAmi|


phalatO vayaM yadA ripava Asma tadEzvarasya putrasya maraNEna tEna sArddhaM yadyasmAkaM mElanaM jAtaM tarhi mElanaprAptAH santO'vazyaM tasya jIvanEna rakSAM lapsyAmahE|


yataH zArIrikabhAva Izvarasya viruddhaH zatrutAbhAva Eva sa Izvarasya vyavasthAyA adhInO na bhavati bhavitunjca na zaknOti|


jnjAnI kutra? zAstrI vA kutra? ihalOkasya vicAratatparO vA kutra? ihalOkasya jnjAnaM kimIzvarENa mOhIkRtaM nahi?


Izvarasya jnjAnAd ihalOkasya mAnavAH svajnjAnEnEzvarasya tattvabOdhaM na prAptavantastasmAd IzvaraH pracArarUpiNA pralApEna vizvAsinaH paritrAtuM rOcitavAn|


sAmprataM kamaham anunayAmi? IzvaraM kiMvA mAnavAn? ahaM kiM mAnuSEbhyO rOcituM yatE? yadyaham idAnImapi mAnuSEbhyO ruruciSEya tarhi khrISTasya paricArakO na bhavAmi|


klEzakAlE pitRhInAnAM vidhavAnAnjca yad avEkSaNaM saMsArAcca niSkalagkEna yad AtmarakSaNaM tadEva piturIzvarasya sAkSAt zuci rnirmmalA ca bhaktiH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos