Biblia Todo Logo
La Biblia Online

- Anuncios -




याकूब 3:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 rasanApi bhavEd vahniradharmmarUpapiSTapE| asmadaggESu rasanA tAdRzaM santiSThati sA kRtsnaM dEhaM kalagkayati sRSTirathasya cakraM prajvalayati narakAnalEna jvalati ca|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

6 रसनापि भवेद् वह्निरधर्म्मरूपपिष्टपे। अस्मदङ्गेषु रसना तादृशं सन्तिष्ठति सा कृत्स्नं देहं कलङ्कयति सृष्टिरथस्य चक्रं प्रज्वलयति नरकानलेन ज्वलति च।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 ৰসনাপি ভৱেদ্ ৱহ্নিৰধৰ্ম্মৰূপপিষ্টপে| অস্মদঙ্গেষু ৰসনা তাদৃশং সন্তিষ্ঠতি সা কৃৎস্নং দেহং কলঙ্কযতি সৃষ্টিৰথস্য চক্ৰং প্ৰজ্ৱলযতি নৰকানলেন জ্ৱলতি চ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 রসনাপি ভৱেদ্ ৱহ্নিরধর্ম্মরূপপিষ্টপে| অস্মদঙ্গেষু রসনা তাদৃশং সন্তিষ্ঠতি সা কৃৎস্নং দেহং কলঙ্কযতি সৃষ্টিরথস্য চক্রং প্রজ্ৱলযতি নরকানলেন জ্ৱলতি চ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ရသနာပိ ဘဝေဒ် ဝဟ္နိရဓရ္မ္မရူပပိၐ္ဋပေ၊ အသ္မဒင်္ဂေၐု ရသနာ တာဒၖၑံ သန္တိၐ္ဌတိ သာ ကၖတ္သ္နံ ဒေဟံ ကလင်္ကယတိ သၖၐ္ဋိရထသျ စကြံ ပြဇွလယတိ နရကာနလေန ဇွလတိ စ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 રસનાપિ ભવેદ્ વહ્નિરધર્મ્મરૂપપિષ્ટપે| અસ્મદઙ્ગેષુ રસના તાદૃશં સન્તિષ્ઠતિ સા કૃત્સ્નં દેહં કલઙ્કયતિ સૃષ્ટિરથસ્ય ચક્રં પ્રજ્વલયતિ નરકાનલેન જ્વલતિ ચ|

Ver Capítulo Copiar




याकूब 3:6
62 Referencias Cruzadas  

kintu phirUzinastat zrutvA gaditavantaH, bAlsibUbnAmnO bhUtarAjasya sAhAyyaM vinA nAyaM bhUtAn tyAjayati|


kintvahaM yuSmAn vadAmi, yaH kazcit kAraNaM vinA nijabhrAtrE kupyati, sa vicArasabhAyAM daNPArhO bhaviSyati; yaH kazcicca svIyasahajaM nirbbOdhaM vadati, sa mahAsabhAyAM daNPArhO bhaviSyati; punazca tvaM mUPha iti vAkyaM yadi kazcit svIyabhrAtaraM vakti, tarhi narakAgnau sa daNPArhO bhaviSyati|


bAhyAdantaraM pravizya naramamEdhyaM karttAM zaknOti IdRzaM kimapi vastu nAsti, varam antarAd bahirgataM yadvastu tanmanujam amEdhyaM karOti|


hE pitar ibrAhIm anugRhya aggulyagrabhAgaM jalE majjayitvA mama jihvAM zItalAM karttum iliyAsaraM prEraya, yatO vahnizikhAtOhaM vyathitOsmi|


yuSmAkamEva madhyAdapi lOkA utthAya ziSyagaNam apahantuM viparItam upadEkSyantItyahaM jAnAmi|


tasmAt pitarOkathayat hE anAniya bhUmE rmUlyaM kinjcit saggOpya sthApayituM pavitrasyAtmanaH sannidhau mRSAvAkyaM kathayitunjca zaitAn kutastavAntaHkaraNE pravRttimajanayat?


tadanantaraM katipayajanESu mithyAsAkSiSu samAnItESu tE'kathayan ESa jana EtatpuNyasthAnavyavasthayO rnindAtaH kadApi na nivarttatE|


tESAnjca vAgrOdha AvazyakO yatastE kutsitalAbhasyAzayAnucitAni vAkyAni zikSayantO nikhilaparivArANAM sumatiM nAzayanti|


yuSmadupari parikIrttitaM paramaM nAma kiM tairEva na nindyatE?


pazupakSyurOgajalacarANAM sarvvESAM svabhAvO damayituM zakyatE mAnuSikasvabhAvEna damayAnjcakrE ca|


prathamaM yuSmAbhiridaM jnjAyatAM yat zESE kAlE svEcchAcAriNO nindakA upasthAya


atO 'haM yadOpasthAsyAmi tadA tEna yadyat kriyatE tat sarvvaM taM smArayiSyAmi, yataH sa durvvAkyairasmAn apavadati, tEnApi tRptiM na gatvA svayamapi bhrAtRn nAnugRhlAti yE cAnugrahItumicchanti tAn samititO 'pi bahiSkarOti|


aparaM sa mahAnAgO 'rthatO diyAvalaH (apavAdakaH) zayatAnazca (vipakSaH) iti nAmnA vikhyAtO yaH purAtanaH sarpaH kRtsnaM naralOkaM bhrAmayati sa pRthivyAM nipAtitastEna sArddhaM tasya dUtA api tatra nipAtitAH|


tasya pazOH sAkSAd yESAM citrakarmmaNAM sAdhanAya sAmarthyaM tasmai dattaM taiH sa pRthivInivAsinO bhrAmayati, vizESatO yaH pazuH khaggEna kSatayuktO bhUtvApyajIvat tasya pratimAnirmmANaM pRthivInivAsina Adizati|


dIpasyApi prabhA tadvat puna rna drakSyatE tvayi| na kanyAvarayOH zabdaH punaH saMzrOSyatE tvayi| yasmAnmukhyAH pRthivyA yE vaNijastE'bhavan tava| yasmAcca jAtayaH sarvvA mOhitAstava mAyayA|


tataH sa pazu rdhRtO yazca mithyAbhaviSyadvaktA tasyAntikE citrakarmmANi kurvvan tairEva pazvagkadhAriNastatpratimApUjakAMzca bhramitavAn sO 'pi tEna sArddhaM dhRtaH| tau ca vahnigandhakajvalitahradE jIvantau nikSiptau|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos