Biblia Todo Logo
La Biblia Online

- Anuncios -




याकूब 2:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 yUyaM yadi taM bhrAjiSNuparicchadavasAnaM janaM nirIkSya vadEta bhavAn atrOttamasthAna upavizatviti kinjca taM daridraM yadi vadEta tvam amusmin sthAnE tiSTha yadvAtra mama pAdapITha upavizEti,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

3 यूयं यदि तं भ्राजिष्णुपरिच्छदवसानं जनं निरीक्ष्य वदेत भवान् अत्रोत्तमस्थान उपविशत्विति किञ्च तं दरिद्रं यदि वदेत त्वम् अमुस्मिन् स्थाने तिष्ठ यद्वात्र मम पादपीठ उपविशेति,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 যূযং যদি তং ভ্ৰাজিষ্ণুপৰিচ্ছদৱসানং জনং নিৰীক্ষ্য ৱদেত ভৱান্ অত্ৰোত্তমস্থান উপৱিশৎৱিতি কিঞ্চ তং দৰিদ্ৰং যদি ৱদেত ৎৱম্ অমুস্মিন্ স্থানে তিষ্ঠ যদ্ৱাত্ৰ মম পাদপীঠ উপৱিশেতি,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 যূযং যদি তং ভ্রাজিষ্ণুপরিচ্ছদৱসানং জনং নিরীক্ষ্য ৱদেত ভৱান্ অত্রোত্তমস্থান উপৱিশৎৱিতি কিঞ্চ তং দরিদ্রং যদি ৱদেত ৎৱম্ অমুস্মিন্ স্থানে তিষ্ঠ যদ্ৱাত্র মম পাদপীঠ উপৱিশেতি,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ယူယံ ယဒိ တံ ဘြာဇိၐ္ဏုပရိစ္ဆဒဝသာနံ ဇနံ နိရီက္ၐျ ဝဒေတ ဘဝါန် အတြောတ္တမသ္ထာန ဥပဝိၑတွိတိ ကိဉ္စ တံ ဒရိဒြံ ယဒိ ဝဒေတ တွမ် အမုသ္မိန် သ္ထာနေ တိၐ္ဌ ယဒွါတြ မမ ပါဒပီဌ ဥပဝိၑေတိ,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 યૂયં યદિ તં ભ્રાજિષ્ણુપરિચ્છદવસાનં જનં નિરીક્ષ્ય વદેત ભવાન્ અત્રોત્તમસ્થાન ઉપવિશત્વિતિ કિઞ્ચ તં દરિદ્રં યદિ વદેત ત્વમ્ અમુસ્મિન્ સ્થાને તિષ્ઠ યદ્વાત્ર મમ પાદપીઠ ઉપવિશેતિ,

Ver Capítulo Copiar




याकूब 2:3
8 Referencias Cruzadas  

hErOd tasya sEnAgaNazca tamavajnjAya upahAsatvEna rAjavastraM paridhApya punaH pIlAtaM prati taM prAhiNOt|


yUyanjcAsmatprabhO ryIzukhrISTasyAnugrahaM jAnItha yatastasya nirdhanatvEna yUyaM yad dhaninO bhavatha tadarthaM sa dhanI sannapi yuSmatkRtE nirdhanO'bhavat|


yatO yuSmAkaM sabhAyAM svarNAggurIyakayuktE bhrAjiSNuparicchadE puruSE praviSTE malinavastrE kasmiMzcid daridrE'pi praviSTE


dhanavanta Eva kiM yuSmAn nOpadravanti balAcca vicArAsanAnAM samIpaM na nayanti?


tE vAkkalahakAriNaH svabhAgyanindakAH svEcchAcAriNO darpavAdimukhaviziSTA lAbhArthaM manuSyastAvakAzca santi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos