Biblia Todo Logo
La Biblia Online

- Anuncios -




याकूब 2:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 itthanjcEdaM zAstrIyavacanaM saphalam abhavat, ibrAhIm paramEzvarE vizvasitavAn tacca tasya puNyAyAgaNyata sa cEzvarasya mitra iti nAma labdhavAn|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

23 इत्थञ्चेदं शास्त्रीयवचनं सफलम् अभवत्, इब्राहीम् परमेश्वरे विश्वसितवान् तच्च तस्य पुण्यायागण्यत स चेश्वरस्य मित्र इति नाम लब्धवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 ইত্থঞ্চেদং শাস্ত্ৰীযৱচনং সফলম্ অভৱৎ, ইব্ৰাহীম্ পৰমেশ্ৱৰে ৱিশ্ৱসিতৱান্ তচ্চ তস্য পুণ্যাযাগণ্যত স চেশ্ৱৰস্য মিত্ৰ ইতি নাম লব্ধৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 ইত্থঞ্চেদং শাস্ত্রীযৱচনং সফলম্ অভৱৎ, ইব্রাহীম্ পরমেশ্ৱরে ৱিশ্ৱসিতৱান্ তচ্চ তস্য পুণ্যাযাগণ্যত স চেশ্ৱরস্য মিত্র ইতি নাম লব্ধৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ဣတ္ထဉ္စေဒံ ၑာသ္တြီယဝစနံ သဖလမ် အဘဝတ်, ဣဗြာဟီမ် ပရမေၑွရေ ဝိၑွသိတဝါန် တစ္စ တသျ ပုဏျာယာဂဏျတ သ စေၑွရသျ မိတြ ဣတိ နာမ လဗ္ဓဝါန်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

23 ઇત્થઞ્ચેદં શાસ્ત્રીયવચનં સફલમ્ અભવત્, ઇબ્રાહીમ્ પરમેશ્વરે વિશ્વસિતવાન્ તચ્ચ તસ્ય પુણ્યાયાગણ્યત સ ચેશ્વરસ્ય મિત્ર ઇતિ નામ લબ્ધવાન્|

Ver Capítulo Copiar




याकूब 2:23
22 Referencias Cruzadas  

aparanjca, "sthapatayaH kariSyanti grAvANaM yantu tucchakaM| prAdhAnaprastaraH kONE sa Eva saMbhaviSyati|


tasya vAmadakSiNayO rdvau caurau kruzayO rvividhAtE|


anantaram adyaitAni sarvvANi likhitavacanAni yuSmAkaM madhyE siddhAni sa imAM kathAM tEbhyaH kathayitumArEbhE|


hE bhrAtRgaNa yIzudhAriNAM lOkAnAM pathadarzakO yO yihUdAstasmin dAyUdA pavitra AtmA yAM kathAM kathayAmAsa tasyAH pratyakSIbhavanasyAvazyakatvam AsIt|


IzvarENa pUrvvaM yE pradRSTAstE svakIyalOkA apasAritA iti nahi| aparam EliyOpAkhyAnE zAstrE yallikhitam AstE tad yUyaM kiM na jAnItha?


phirauNi zAstrE likhati, ahaM tvaddvArA matparAkramaM darzayituM sarvvapRthivyAM nijanAma prakAzayitunjca tvAM sthApitavAn|


kintu yIzukhrISTE yO vizvAsastatsambandhiyAH pratijnjAyAH phalaM yad vizvAsilOkEbhyO dIyatE tadarthaM zAstradAtA sarvvAn pApAdhInAn gaNayati|


likhitamAstE, ibrAhIma IzvarE vyazvasIt sa ca vizvAsastasmai puNyArthaM gaNitO babhUva,


tat sarvvaM zAstram IzvarasyAtmanA dattaM zikSAyai dOSabOdhAya zOdhanAya dharmmavinayAya ca phalayUktaM bhavati


pazyata mAnavaH karmmabhyaH sapuNyIkriyatE na caikAkinA pratyayEna|


yataH zAstrE likhitamAstE, yathA, pazya pASANa EkO 'sti sIyOni sthApitO mayA| mukhyakONasya yOgyaH sa vRtazcAtIva mUlyavAn| yO janO vizvasEt tasmin sa lajjAM na gamiSyati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos