Biblia Todo Logo
La Biblia Online

- Anuncios -




याकूब 1:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 yat kinjcid uttamaM dAnaM pUrNO varazca tat sarvvam UrddhvAd arthatO yasmin dazAntaraM parivarttanajAtacchAyA vA nAsti tasmAd dIptyAkarAt pituravarOhati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

17 यत् किञ्चिद् उत्तमं दानं पूर्णो वरश्च तत् सर्व्वम् ऊर्द्ध्वाद् अर्थतो यस्मिन् दशान्तरं परिवर्त्तनजातच्छाया वा नास्ति तस्माद् दीप्त्याकरात् पितुरवरोहति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 যৎ কিঞ্চিদ্ উত্তমং দানং পূৰ্ণো ৱৰশ্চ তৎ সৰ্ৱ্ৱম্ ঊৰ্দ্ধ্ৱাদ্ অৰ্থতো যস্মিন্ দশান্তৰং পৰিৱৰ্ত্তনজাতচ্ছাযা ৱা নাস্তি তস্মাদ্ দীপ্ত্যাকৰাৎ পিতুৰৱৰোহতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 যৎ কিঞ্চিদ্ উত্তমং দানং পূর্ণো ৱরশ্চ তৎ সর্ৱ্ৱম্ ঊর্দ্ধ্ৱাদ্ অর্থতো যস্মিন্ দশান্তরং পরিৱর্ত্তনজাতচ্ছাযা ৱা নাস্তি তস্মাদ্ দীপ্ত্যাকরাৎ পিতুরৱরোহতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ယတ် ကိဉ္စိဒ် ဥတ္တမံ ဒါနံ ပူရ္ဏော ဝရၑ္စ တတ် သရွွမ် ဦရ္ဒ္ဓွာဒ် အရ္ထတော ယသ္မိန် ဒၑာန္တရံ ပရိဝရ္တ္တနဇာတစ္ဆာယာ ဝါ နာသ္တိ တသ္မာဒ် ဒီပ္တျာကရာတ် ပိတုရဝရောဟတိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 યત્ કિઞ્ચિદ્ ઉત્તમં દાનં પૂર્ણો વરશ્ચ તત્ સર્વ્વમ્ ઊર્દ્ધ્વાદ્ અર્થતો યસ્મિન્ દશાન્તરં પરિવર્ત્તનજાતચ્છાયા વા નાસ્તિ તસ્માદ્ દીપ્ત્યાકરાત્ પિતુરવરોહતિ|

Ver Capítulo Copiar




याकूब 1:17
62 Referencias Cruzadas  

tasmAd yUyam abhadrAH santO'pi yadi nijabAlakEbhya uttamaM dravyaM dAtuM jAnItha, tarhi yuSmAkaM svargasthaH pitA svIyayAcakEbhyaH kimuttamAni vastUni na dAsyati?


tasmAdEva yUyamabhadrA api yadi svasvabAlakEbhya uttamAni dravyANi dAtuM jAnItha tarhyasmAkaM svargasthaH pitA nijayAcakEbhyaH kiM pavitram AtmAnaM na dAsyati?


jagatyAgatya yaH sarvvamanujEbhyO dIptiM dadAti tadEva satyajyOtiH|


tadA yOhan pratyavOcad IzvarENa na dattE kOpi manujaH kimapi prAptuM na zaknOti|


tadA yIzuruttaraM dattavAn tavAhaM yathArthataraM vyAharAmi punarjanmani na sati kOpi mAnava Izvarasya rAjyaM draSTuM na zaknOti|


tatO yIzuH punarapi lOkEbhya itthaM kathayitum Arabhata jagatOhaM jyOtiHsvarUpO yaH kazcin matpazcAda gacchati sa timirE na bhramitvA jIvanarUpAM dIptiM prApsyati|


kathAmEtAM zruvA tE kSAntA Izvarasya guNAn anukIrttya kathitavantaH, tarhi paramAyuHprAptinimittam IzvarOnyadEzIyalOkEbhyOpi manaHparivarttanarUpaM dAnam adAt|


isrAyElvaMzAnAM manaHparivarttanaM pApakSamAnjca karttuM rAjAnaM paritrAtAranjca kRtvA svadakSiNapArzvE tasyAnnatim akarOt|


yataH pApasya vEtanaM maraNaM kintvasmAkaM prabhuNA yIzukhrISTEnAnantajIvanam IzvaradattaM pAritOSikam AstE|


aparAt kastvAM vizESayati? tubhyaM yanna datta tAdRzaM kiM dhArayasi? adattEnEva dattEna vastunA kutaH zlAghasE?


ya IzvarO madhyEtimiraM prabhAM dIpanAyAdizat sa yIzukhrISTasyAsya IzvarIyatEjasO jnjAnaprabhAyA udayArtham asmAkam antaHkaraNESu dIpitavAn|


yuSmAkaM jnjAnacakSUMSi ca dIptiyuktAni kRtvA tasyAhvAnaM kIdRzyA pratyAzayA sambalitaM pavitralOkAnAM madhyE tEna dattO'dhikAraH kIdRzaH prabhAvanidhi rvizvAsiSu cAsmAsu prakAzamAnasya


yUyam anugrahAd vizvAsEna paritrANaM prAptAH, tacca yuSmanmUlakaM nahi kintvIzvarasyaiva dAnaM,


yatO yEna yuSmAbhiH khrISTE kEvalavizvAsaH kriyatE tannahi kintu tasya kRtE klEzO'pi sahyatE tAdRzO varaH khrISTasyAnurOdhAd yuSmAbhiH prApi,


amaratAyA advitIya AkaraH, agamyatEjOnivAsI, marttyAnAM kEnApi na dRSTaH kEnApi na dRzyazca| tasya gauravaparAkramau sadAtanau bhUyAstAM| AmEn|


yIzuH khrISTaH zvO'dya sadA ca sa EvAstE|


yuSmAkaM kasyApi jnjAnAbhAvO yadi bhavEt tarhi ya IzvaraH saralabhAvEna tiraskAranjca vinA sarvvEbhyO dadAti tataH sa yAcatAM tatastasmai dAyiSyatE|


tAdRzaM jnjAnam UrddhvAd AgataM nahi kintu pArthivaM zarIri bhautikanjca|


kintUrddhvAd AgataM yat jnjAnaM tat prathamaM zuci tataH paraM zAntaM kSAntam AzusandhEyaM dayAdisatphalaiH paripUrNam asandigdhaM niSkapaTanjca bhavati|


vayaM yAM vArttAM tasmAt zrutvA yuSmAn jnjApayAmaH sEyam| IzvarO jyOtistasmin andhakArasya lEzO'pi nAsti|


vayaM yad IzvarE prItavanta ityatra nahi kintu sa yadasmAsu prItavAn asmatpApAnAM prAyazcirttArthaM svaputraM prESitavAMzcEtyatra prEma santiSThatE|


tasyai nagaryyai dIptidAnArthaM sUryyAcandramasOH prayOjanaM nAsti yata Izvarasya pratApastAM dIpayati mESazAvakazca tasyA jyOtirasti|


tadAnIM rAtriH puna rna bhaviSyati yataH prabhuH paramEzvarastAn dIpayiSyati tE cAnantakAlaM yAvad rAjatvaM kariSyantE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos