Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 9:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 aparaM bhAvimaggalAnAM mahAyAjakaH khrISTa upasthAyAhastanirmmitEnArthata EtatsRSTE rbahirbhUtEna zrESThEna siddhEna ca dUSyENa gatvA

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

11 अपरं भाविमङ्गलानां महायाजकः ख्रीष्ट उपस्थायाहस्तनिर्म्मितेनार्थत एतत्सृष्टे र्बहिर्भूतेन श्रेष्ठेन सिद्धेन च दूष्येण गत्वा

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অপৰং ভাৱিমঙ্গলানাং মহাযাজকঃ খ্ৰীষ্ট উপস্থাযাহস্তনিৰ্ম্মিতেনাৰ্থত এতৎসৃষ্টে ৰ্বহিৰ্ভূতেন শ্ৰেষ্ঠেন সিদ্ধেন চ দূষ্যেণ গৎৱা

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অপরং ভাৱিমঙ্গলানাং মহাযাজকঃ খ্রীষ্ট উপস্থাযাহস্তনির্ম্মিতেনার্থত এতৎসৃষ্টে র্বহির্ভূতেন শ্রেষ্ঠেন সিদ্ধেন চ দূষ্যেণ গৎৱা

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အပရံ ဘာဝိမင်္ဂလာနာံ မဟာယာဇကး ခြီၐ္ဋ ဥပသ္ထာယာဟသ္တနိရ္မ္မိတေနာရ္ထတ ဧတတ္သၖၐ္ဋေ ရ္ဗဟိရ္ဘူတေန ၑြေၐ္ဌေန သိဒ္ဓေန စ ဒူၐျေဏ ဂတွာ

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 અપરં ભાવિમઙ્ગલાનાં મહાયાજકઃ ખ્રીષ્ટ ઉપસ્થાયાહસ્તનિર્મ્મિતેનાર્થત એતત્સૃષ્ટે ર્બહિર્ભૂતેન શ્રેષ્ઠેન સિદ્ધેન ચ દૂષ્યેણ ગત્વા

Ver Capítulo Copiar




इब्रानियों 9:11
30 Referencias Cruzadas  

Etat praSTuM nijau dvau ziSyau prAhiNOt|


sarvvAbhyO rAjadhAnIbhyO yihUdIyasya nIvRtaH| hE yIhUdIyadEzasyE baitlEham tvaM na cAvarA|isrAyElIyalOkAn mE yatO yaH pAlayiSyati| tAdRgEkO mahArAjastvanmadhya udbhaviSyatI||


idaM karakRtamandiraM vinAzya dinatrayamadhyE punaraparam akarakRtaM mandiraM nirmmAsyAmi, iti vAkyam asya mukhAt zrutamasmAbhiriti|


sa vAdO manuSyarUpENAvatIryya satyatAnugrahAbhyAM paripUrNaH san sArdham asmAbhi rnyavasat tataH pituradvitIyaputrasya yOgyO yO mahimA taM mahimAnaM tasyApazyAma|


tadA sA mahilAvAdIt khrISTanAmnA vikhyAtO'bhiSiktaH puruSa AgamiSyatIti jAnAmi sa ca sarvvAH kathA asmAn jnjApayiSyati|


tathApi yaH sarvvOparisthaH sa kasmiMzcid hastakRtE mandirE nivasatIti nahi, bhaviSyadvAdI kathAmEtAM kathayati, yathA,


yatO vayaM pratyakSAn viSayAn anuddizyApratyakSAn uddizAmaH| yatO hEtOH pratyakSaviSayAH kSaNamAtrasthAyinaH kintvapratyakSA anantakAlasthAyinaH|


aparam asmAkam Etasmin pArthivE dUSyarUpE vEzmani jIrNE satIzvarENa nirmmitam akarakRtam asmAkam anantakAlasthAyi vEzmaikaM svargE vidyata iti vayaM jAnImaH|


tEna ca yUyam ahastakRtatvakchEdEnArthatO yEna zArIrapApAnAM vigrasatyajyatE tEna khrISTasya tvakchEdEna chinnatvacO jAtA


vyavasthA bhaviSyanmaggalAnAM chAyAsvarUpA na ca vastUnAM mUrttisvarUpA tatO hEtO rnityaM dIyamAnairEkavidhai rvArSikabalibhiH zaraNAgatalOkAn siddhAn karttuM kadApi na zaknOti|


sa EkakRtvaH zabdO nizcalaviSayANAM sthitayE nirmmitAnAmiva canjcalavastUnAM sthAnAntarIkaraNaM prakAzayati|


yatO 'trAsmAkaM sthAyi nagaraM na vidyatE kintu bhAvi nagaram asmAbhiranviSyatE|


atO hEtOH sa yathA kRpAvAn prajAnAM pApazOdhanArtham IzvarOddEzyaviSayE vizvAsyO mahAyAjakO bhavEt tadarthaM sarvvaviSayE svabhrAtRNAM sadRzIbhavanaM tasyOcitam AsIt|


hE svargIyasyAhvAnasya sahabhAginaH pavitrabhrAtaraH, asmAkaM dharmmapratijnjAyA dUtO'grasarazca yO yIzustam AlOcadhvaM|


asmAkaM yO mahAyAjakO 'sti sO'smAkaM duHkhai rduHkhitO bhavitum azaktO nahi kintu pApaM vinA sarvvaviSayE vayamiva parIkSitaH|


zAlamasya rAjA sarvvOparisthasyEzvarasya yAjakazca san yO nRpatInAM mAraNAt pratyAgatam ibrAhImaM sAkSAtkRtyAziSaM gaditavAn,


aparam Izvarasya putra AgatavAn vayanjca yayA tasya satyamayasya jnjAnaM prApnuyAmastAdRzIM dhiyam asmabhyaM dattavAn iti jAnImastasmin satyamayE 'rthatastasya putrE yIzukhrISTE tiSThAmazca; sa Eva satyamaya IzvarO 'nantajIvanasvarUpazcAsti|


yatO bahavaH pravanjcakA jagat pravizya yIzukhrISTO narAvatArO bhUtvAgata Etat nAggIkurvvanti sa Eva pravanjcakaH khrISTArizcAsti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos