Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 8:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 kinjca sa yadi pRthivyAm asthAsyat tarhi yAjakO nAbhaviSyat, yatO yE vyavasthAnusArAt naivEdyAni dadatyEtAdRzA yAjakA vidyantE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

4 किञ्च स यदि पृथिव्याम् अस्थास्यत् तर्हि याजको नाभविष्यत्, यतो ये व्यवस्थानुसारात् नैवेद्यानि ददत्येतादृशा याजका विद्यन्ते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 কিঞ্চ স যদি পৃথিৱ্যাম্ অস্থাস্যৎ তৰ্হি যাজকো নাভৱিষ্যৎ, যতো যে ৱ্যৱস্থানুসাৰাৎ নৈৱেদ্যানি দদত্যেতাদৃশা যাজকা ৱিদ্যন্তে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 কিঞ্চ স যদি পৃথিৱ্যাম্ অস্থাস্যৎ তর্হি যাজকো নাভৱিষ্যৎ, যতো যে ৱ্যৱস্থানুসারাৎ নৈৱেদ্যানি দদত্যেতাদৃশা যাজকা ৱিদ্যন্তে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ကိဉ္စ သ ယဒိ ပၖထိဝျာမ် အသ္ထာသျတ် တရှိ ယာဇကော နာဘဝိၐျတ်, ယတော ယေ ဝျဝသ္ထာနုသာရာတ် နဲဝေဒျာနိ ဒဒတျေတာဒၖၑာ ယာဇကာ ဝိဒျန္တေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 કિઞ્ચ સ યદિ પૃથિવ્યામ્ અસ્થાસ્યત્ તર્હિ યાજકો નાભવિષ્યત્, યતો યે વ્યવસ્થાનુસારાત્ નૈવેદ્યાનિ દદત્યેતાદૃશા યાજકા વિદ્યન્તે|

Ver Capítulo Copiar




इब्रानियों 8:4
11 Referencias Cruzadas  

aparam EkaikO yAjakaH pratidinam upAsanAM kurvvan yaizca pApAni nAzayituM kadApi na zakyantE tAdRzAn EkarUpAn balIn punaH punarutsRjan tiSThati|


vizvAsEna hAbil Izvaramuddizya kAbilaH zrESThaM balidAnaM kRtavAn tasmAccEzvarENa tasya dAnAnyadhi pramANE dattE sa dhArmmika ityasya pramANaM labdhavAn tEna vizvAsEna ca sa mRtaH san adyApi bhASatE|


yaH kazcit mahAyAjakO bhavati sa mAnavAnAM madhyAt nItaH san mAnavAnAM kRta IzvarOddEzyaviSayE'rthata upahArANAM pApArthakabalInAnjca dAna niyujyatE|


aparaM mahAyAjakAnAM yathA tathA tasya pratidinaM prathamaM svapApAnAM kRtE tataH paraM lOkAnAM pApAnAM kRtE balidAnasya prayOjanaM nAsti yata AtmabalidAnaM kRtvA tad EkakRtvastEna sampAditaM|


yata EkaikO mahAyAjakO naivEdyAnAM balInAnjca dAnE niyujyatE, atO hEtOrEtasyApi kinjcid utsarjanIyaM vidyata ityAvazyakaM|


tacca dUSyaM varttamAnasamayasya dRSTAntaH, yatO hEtOH sAmprataM saMzOdhanakAlaM yAvad yannirUpitaM tadanusArAt sEvAkAriNO mAnasikasiddhikaraNE'samarthAbhiH


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos