Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 7:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 yayA ca vayam Izvarasya nikaTavarttinO bhavAma EtAdRzI zrESThapratyAzA saMsthApyatE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

19 यया च वयम् ईश्वरस्य निकटवर्त्तिनो भवाम एतादृशी श्रेष्ठप्रत्याशा संस्थाप्यते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 যযা চ ৱযম্ ঈশ্ৱৰস্য নিকটৱৰ্ত্তিনো ভৱাম এতাদৃশী শ্ৰেষ্ঠপ্ৰত্যাশা সংস্থাপ্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 যযা চ ৱযম্ ঈশ্ৱরস্য নিকটৱর্ত্তিনো ভৱাম এতাদৃশী শ্রেষ্ঠপ্রত্যাশা সংস্থাপ্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ယယာ စ ဝယမ် ဤၑွရသျ နိကဋဝရ္တ္တိနော ဘဝါမ ဧတာဒၖၑီ ၑြေၐ္ဌပြတျာၑာ သံသ္ထာပျတေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 યયા ચ વયમ્ ઈશ્વરસ્ય નિકટવર્ત્તિનો ભવામ એતાદૃશી શ્રેષ્ઠપ્રત્યાશા સંસ્થાપ્યતે|

Ver Capítulo Copiar




इब्रानियों 7:19
29 Referencias Cruzadas  

mUsAdvArA vyavasthA dattA kintvanugrahaH satyatvanjca yIzukhrISTadvArA samupAtiSThatAM|


yIzurakathayad ahamEva satyajIvanarUpapathO mayA na gantA kOpi pituH samIpaM gantuM na zaknOti|


phalatO mUsAvyavasthayA yUyaM yEbhyO dOSEbhyO muktA bhavituM na zakSyatha tEbhyaH sarvvadOSEbhya Etasmin janE vizvAsinaH sarvvE muktA bhaviSyantIti yuSmAbhi rjnjAyatAM|


aparaM vayaM yasmin anugrahAzrayE tiSThAmastanmadhyaM vizvAsamArgENa tEnaivAnItA vayam IzvarIyavibhavaprAptipratyAzayA samAnandAmaH|


tarhi vayaM kiM brUmaH? vyavasthA kiM pApajanikA bhavati? nEtthaM bhavatu| vyavasthAm avidyamAnAyAM pApaM kim ityahaM nAvEdaM; kinjca lObhaM mA kArSIriti cEd vyavasthAgranthE likhitaM nAbhaviSyat tarhi lObhaH kimbhUtastadahaM nAjnjAsyaM|


yasmAcchArIrasya durbbalatvAd vyavasthayA yat karmmAsAdhyam IzvarO nijaputraM pApizarIrarUpaM pApanAzakabalirUpanjca prESya tasya zarIrE pApasya daNPaM kurvvan tatkarmma sAdhitavAn|


kintu vyavasthApAlanEna manuSyaH sapuNyO na bhavati kEvalaM yIzau khrISTE yO vizvAsastEnaiva sapuNyO bhavatIti buddhvAvAmapi vyavasthApAlanaM vinA kEvalaM khrISTE vizvAsEna puNyaprAptayE khrISTE yIzau vyazvasiva yatO vyavasthApAlanEna kO'pi mAnavaH puNyaM prAptuM na zaknOti|


tarhi vyavasthA kim Izvarasya pratijnjAnAM viruddhA? tanna bhavatu| yasmAd yadi sA vyavasthA jIvanadAnEsamarthAbhaviSyat tarhi vyavasthayaiva puNyalAbhO'bhaviSyat|


itthaM vayaM yad vizvAsEna sapuNyIbhavAmastadarthaM khrISTasya samIpam asmAn nEtuM vyavasthAgrathO'smAkaM vinEtA babhUva|


prAptavantastamasmAkaM prabhuM yIzuM khrISTamadhi sa kAlAvasthAyAH pUrvvaM taM manOrathaM kRtavAn|


yatO bhinnajAtIyAnAM madhyE tat nigUPhavAkyaM kIdRggauravanidhisambalitaM tat pavitralOkAn jnjApayitum IzvarO'bhyalaSat| yuSmanmadhyavarttI khrISTa Eva sa nidhi rgairavAzAbhUmizca|


asmAkaM trANakartturIzvarasyAsmAkaM pratyAzAbhUmEH prabhO ryIzukhrISTasya cAjnjAnusAratO yIzukhrISTasya prEritaH paulaH svakIyaM satyaM dharmmaputraM tImathiyaM prati patraM likhati|


vyavasthA bhaviSyanmaggalAnAM chAyAsvarUpA na ca vastUnAM mUrttisvarUpA tatO hEtO rnityaM dIyamAnairEkavidhai rvArSikabalibhiH zaraNAgatalOkAn siddhAn karttuM kadApi na zaknOti|


yatastE yathAsmAn vinA siddhA na bhavEyustathaivEzvarENAsmAkaM kRtE zrESThataraM kimapi nirdidizE|


kintu vizvAsaM vinA kO'pIzvarAya rOcituM na zaknOti yata IzvarO'sti svAnvESilOkEbhyaH puraskAraM dadAti cEtikathAyAm IzvarazaraNAgatai rvizvasitavyaM|


vayaM tu yadi vizvAsasyOtsAhaM zlAghananjca zESaM yAvad dhArayAmastarhi tasya parijanA bhavAmaH|


ataEva kRpAM grahItuM prayOjanIyOpakArArtham anugrahaM prAptunjca vayam utsAhEnAnugrahasiMhAsanasya samIpaM yAmaH|


ataEva yasmin anRtakathanam Izvarasya na sAdhyaM tAdRzEnAcalEna viSayadvayEna sammukhastharakSAsthalasya prAptayE palAyitAnAm asmAkaM sudRPhA sAntvanA jAyatE|


aparaM yasya sambandhE lOkA vyavasthAM labdhavantastEna lEvIyayAjakavargENa yadi siddhiH samabhaviSyat tarhi hArONasya zrENyA madhyAd yAjakaM na nirUpyEzvarENa malkISEdakaH zrENyA madhyAd aparasyaikasya yAjakasyOtthApanaM kuta Avazyakam abhaviSyat?


aparaM yIzuH zapathaM vinA na niyuktastasmAdapi sa zrESThaniyamasya madhyasthO jAtaH|


tatO hEtO ryE mAnavAstEnEzvarasya sannidhiM gacchanti tAn sa zESaM yAvat paritrAtuM zaknOti yatastESAM kRtE prArthanAM karttuM sa satataM jIvati|


kintvidAnIm asau tasmAt zrESThaM sEvakapadaM prAptavAn yataH sa zrESThapratijnjAbhiH sthApitasya zrESThaniyamasya madhyasthO'bhavat|


tacca dUSyaM varttamAnasamayasya dRSTAntaH, yatO hEtOH sAmprataM saMzOdhanakAlaM yAvad yannirUpitaM tadanusArAt sEvAkAriNO mAnasikasiddhikaraNE'samarthAbhiH


Izvarasya samIpavarttinO bhavata tEna sa yuSmAkaM samIpavarttI bhaviSyati| hE pApinaH, yUyaM svakarAn pariSkurudhvaM| hE dvimanOlOkAH, yUyaM svAntaHkaraNAni zucIni kurudhvaM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos