Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 7:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 aparaM yasya sambandhE lOkA vyavasthAM labdhavantastEna lEvIyayAjakavargENa yadi siddhiH samabhaviSyat tarhi hArONasya zrENyA madhyAd yAjakaM na nirUpyEzvarENa malkISEdakaH zrENyA madhyAd aparasyaikasya yAjakasyOtthApanaM kuta Avazyakam abhaviSyat?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

11 अपरं यस्य सम्बन्धे लोका व्यवस्थां लब्धवन्तस्तेन लेवीययाजकवर्गेण यदि सिद्धिः समभविष्यत् तर्हि हारोणस्य श्रेण्या मध्याद् याजकं न निरूप्येश्वरेण मल्कीषेदकः श्रेण्या मध्याद् अपरस्यैकस्य याजकस्योत्थापनं कुत आवश्यकम् अभविष्यत्?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অপৰং যস্য সম্বন্ধে লোকা ৱ্যৱস্থাং লব্ধৱন্তস্তেন লেৱীযযাজকৱৰ্গেণ যদি সিদ্ধিঃ সমভৱিষ্যৎ তৰ্হি হাৰোণস্য শ্ৰেণ্যা মধ্যাদ্ যাজকং ন নিৰূপ্যেশ্ৱৰেণ মল্কীষেদকঃ শ্ৰেণ্যা মধ্যাদ্ অপৰস্যৈকস্য যাজকস্যোত্থাপনং কুত আৱশ্যকম্ অভৱিষ্যৎ?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অপরং যস্য সম্বন্ধে লোকা ৱ্যৱস্থাং লব্ধৱন্তস্তেন লেৱীযযাজকৱর্গেণ যদি সিদ্ধিঃ সমভৱিষ্যৎ তর্হি হারোণস্য শ্রেণ্যা মধ্যাদ্ যাজকং ন নিরূপ্যেশ্ৱরেণ মল্কীষেদকঃ শ্রেণ্যা মধ্যাদ্ অপরস্যৈকস্য যাজকস্যোত্থাপনং কুত আৱশ্যকম্ অভৱিষ্যৎ?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အပရံ ယသျ သမ္ဗန္ဓေ လောကာ ဝျဝသ္ထာံ လဗ္ဓဝန္တသ္တေန လေဝီယယာဇကဝရ္ဂေဏ ယဒိ သိဒ္ဓိး သမဘဝိၐျတ် တရှိ ဟာရောဏသျ ၑြေဏျာ မဓျာဒ် ယာဇကံ န နိရူပျေၑွရေဏ မလ္ကီၐေဒကး ၑြေဏျာ မဓျာဒ် အပရသျဲကသျ ယာဇကသျောတ္ထာပနံ ကုတ အာဝၑျကမ် အဘဝိၐျတ်?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 અપરં યસ્ય સમ્બન્ધે લોકા વ્યવસ્થાં લબ્ધવન્તસ્તેન લેવીયયાજકવર્ગેણ યદિ સિદ્ધિઃ સમભવિષ્યત્ તર્હિ હારોણસ્ય શ્રેણ્યા મધ્યાદ્ યાજકં ન નિરૂપ્યેશ્વરેણ મલ્કીષેદકઃ શ્રેણ્યા મધ્યાદ્ અપરસ્યૈકસ્ય યાજકસ્યોત્થાપનં કુત આવશ્યકમ્ અભવિષ્યત્?

Ver Capítulo Copiar




इब्रानियों 7:11
17 Referencias Cruzadas  

ahamIzvarasyAnugrahaM nAvajAnAmi yasmAd vyavasthayA yadi puNyaM bhavati tarhi khrISTO nirarthakamamriyata|


tadvad vayamapi bAlyakAlE dAsA iva saMsArasyAkSaramAlAyA adhInA AsmahE|


idAnIm IzvaraM jnjAtvA yadi vEzvarENa jnjAtA yUyaM kathaM punastAni viphalAni tucchAni cAkSarANi prati parAvarttituM zaknutha? yUyaM kiM punastESAM dAsA bhavitumicchatha?


tasmAt sa malkISEdakaH zrENIbhuktO mahAyAjaka IzvarENAkhyAtaH|


tadvad anyagItE'pIdamuktaM, tvaM malkISEdakaH zrENyAM yAjakO'si sadAtanaH|


tatraivAsmAkam agrasarO yIzuH pravizya malkISEdakaH zrENyAM nityasthAyI yAjakO'bhavat|


yatO yadA malkISEdak tasya pitaraM sAkSAt kRtavAn tadAnIM sa lEviH pitururasyAsIt|


yatO yAjakavargasya vinimayEna sutarAM vyavasthAyA api vinimayO jAyatE|


aparanjca tad vAkyaM yasyOddEzyaM sO'parENa vaMzEna saMyuktA'sti tasya vaMzasya ca kO'pi kadApi vEdyAH karmma na kRtavAn|


tasya spaSTataram aparaM pramANamidaM yat malkISEdakaH sAdRzyavatAparENa tAdRzEna yAjakEnOdEtavyaM,


yatastE zapathaM vinA yAjakA jAtAH kintvasau zapathEna jAtaH yataH sa idamuktaH, yathA,


sa prathamO niyamO yadi nirddOSO'bhaviSyata tarhi dvitIyasya niyamasya kimapi prayOjanaM nAbhaviSyat|


EtESvIdRk nirmmitESu yAjakA IzvarasEvAm anutiSThanatO dUSyasya prathamakOSThaM nityaM pravizanti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos