Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 6:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 svamanObhirIzvarasya putraM punaH kruzE ghnanti lajjAspadaM kurvvatE ca tarhi manaHparAvarttanAya punastAn navInIkarttuM kO'pi na zaknOti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

6 स्वमनोभिरीश्वरस्य पुत्रं पुनः क्रुशे घ्नन्ति लज्जास्पदं कुर्व्वते च तर्हि मनःपरावर्त्तनाय पुनस्तान् नवीनीकर्त्तुं कोऽपि न शक्नोति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 স্ৱমনোভিৰীশ্ৱৰস্য পুত্ৰং পুনঃ ক্ৰুশে ঘ্নন্তি লজ্জাস্পদং কুৰ্ৱ্ৱতে চ তৰ্হি মনঃপৰাৱৰ্ত্তনায পুনস্তান্ নৱীনীকৰ্ত্তুং কোঽপি ন শক্নোতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 স্ৱমনোভিরীশ্ৱরস্য পুত্রং পুনঃ ক্রুশে ঘ্নন্তি লজ্জাস্পদং কুর্ৱ্ৱতে চ তর্হি মনঃপরাৱর্ত্তনায পুনস্তান্ নৱীনীকর্ত্তুং কোঽপি ন শক্নোতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 သွမနောဘိရီၑွရသျ ပုတြံ ပုနး ကြုၑေ ဃ္နန္တိ လဇ္ဇာသ္ပဒံ ကုရွွတေ စ တရှိ မနးပရာဝရ္တ္တနာယ ပုနသ္တာန် နဝီနီကရ္တ္တုံ ကော'ပိ န ၑက္နောတိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 સ્વમનોભિરીશ્વરસ્ય પુત્રં પુનઃ ક્રુશે ઘ્નન્તિ લજ્જાસ્પદં કુર્વ્વતે ચ તર્હિ મનઃપરાવર્ત્તનાય પુનસ્તાન્ નવીનીકર્ત્તું કોઽપિ ન શક્નોતિ|

Ver Capítulo Copiar




इब्रानियों 6:6
17 Referencias Cruzadas  

tadA sa tAn dRSdvA kathayAmAsa, tat mAnuSANAmazakyaM bhavati, kintvIzvarasya sarvvaM zakyam|


tEnaiva yUyaM svapUrvvapuruSANAM karmmANi saMmanyadhvE tadEva sapramANaM kurutha ca, yatastE tAnavadhiSuH yUyaM tESAM zmazAnAni nirmmAtha|


tathA kRtE yadIzvaraH satyamatasya jnjAnArthaM tEbhyO manaHparivarttanarUpaM varaM dadyAt,


satyamatasya jnjAnaprAptEH paraM yadi vayaM svaMcchayA pApAcAraM kurmmastarhi pApAnAM kRtE 'nyat kimapi balidAnaM nAvaziSyatE


tasmAt kiM budhyadhvE yO jana Izvarasya putram avajAnAti yEna ca pavitrIkRtO 'bhavat tat niyamasya rudhiram apavitraM jAnAti, anugrahakaram AtmAnam apamanyatE ca, sa kiyanmahAghOrataradaNPasya yOgyO bhaviSyati?


yazcAsmAkaM vizvAsasyAgrEsaraH siddhikarttA cAsti taM yIzuM vIkSAmahai yataH sa svasammukhasthitAnandasya prAptyartham apamAnaM tucchIkRtya kruzasya yAtanAM sOPhavAn IzvarIyasiMhAsanasya dakSiNapArzvE samupaviSTavAMzca|


aparaM ya uccatamaM svargaM praviSTa EtAdRza EkO vyaktirarthata Izvarasya putrO yIzurasmAkaM mahAyAjakO'sti, atO hEtO rvayaM dharmmapratijnjAM dRPham AlambAmahai|


ya EkakRtvO dIptimayA bhUtvA svargIyavararasam AsvaditavantaH pavitrasyAtmanO'MzinO jAtA


tESAM pakSE dharmmapathasya jnjAnAprApti rvaraM na ca nirddiSTAt pavitravidhimArgAt jnjAnaprAptAnAM parAvarttanaM|


kazcid yadi svabhrAtaram amRtyujanakaM pApaM kurvvantaM pazyati tarhi sa prArthanAM karOtu tEnEzvarastasmai jIvanaM dAsyati, arthatO mRtyujanakaM pApaM yEna nAkAritasmai| kintu mRtyujanakam EkaM pApam AstE tadadhi tEna prArthanA kriyatAmityahaM na vadAmi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos