Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 6:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 tatraivAsmAkam agrasarO yIzuH pravizya malkISEdakaH zrENyAM nityasthAyI yAjakO'bhavat|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

20 तत्रैवास्माकम् अग्रसरो यीशुः प्रविश्य मल्कीषेदकः श्रेण्यां नित्यस्थायी याजकोऽभवत्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 তত্ৰৈৱাস্মাকম্ অগ্ৰসৰো যীশুঃ প্ৰৱিশ্য মল্কীষেদকঃ শ্ৰেণ্যাং নিত্যস্থাযী যাজকোঽভৱৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 তত্রৈৱাস্মাকম্ অগ্রসরো যীশুঃ প্রৱিশ্য মল্কীষেদকঃ শ্রেণ্যাং নিত্যস্থাযী যাজকোঽভৱৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 တတြဲဝါသ္မာကမ် အဂြသရော ယီၑုး ပြဝိၑျ မလ္ကီၐေဒကး ၑြေဏျာံ နိတျသ္ထာယီ ယာဇကော'ဘဝတ်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 તત્રૈવાસ્માકમ્ અગ્રસરો યીશુઃ પ્રવિશ્ય મલ્કીષેદકઃ શ્રેણ્યાં નિત્યસ્થાયી યાજકોઽભવત્|

Ver Capítulo Copiar




इब्रानियों 6:20
20 Referencias Cruzadas  

aparaM tEbhyO daNPadAnAjnjA vA kEna kariSyatE? yO'smannimittaM prANAn tyaktavAn kEvalaM tanna kintu mRtagaNamadhyAd utthitavAn, api cEzvarasya dakSiNE pArzvE tiSThan adyApyasmAkaM nimittaM prArthata EvambhUtO yaH khrISTaH kiM tEna?


asmAkaM prabhO ryIzOH khrISTasya tAta IzvarO dhanyO bhavatu; yataH sa khrISTEnAsmabhyaM sarvvam AdhyAtmikaM svargIyavaraM dattavAn|


sa putrastasya prabhAvasya pratibimbastasya tattvasya mUrttizcAsti svIyazaktivAkyEna sarvvaM dhattE ca svaprANairasmAkaM pApamArjjanaM kRtvA UrddhvasthAnE mahAmahimnO dakSiNapArzvE samupaviSTavAn|


yazcAsmAkaM vizvAsasyAgrEsaraH siddhikarttA cAsti taM yIzuM vIkSAmahai yataH sa svasammukhasthitAnandasya prAptyartham apamAnaM tucchIkRtya kruzasya yAtanAM sOPhavAn IzvarIyasiMhAsanasya dakSiNapArzvE samupaviSTavAMzca|


aparanjca yasmai yEna ca kRtsnaM vastu sRSTaM vidyatE bahusantAnAnAM vibhavAyAnayanakAlE tESAM paritrANAgrasarasya duHkhabhOgEna siddhIkaraNamapi tasyOpayuktam abhavat|


atO hEtOH sa yathA kRpAvAn prajAnAM pApazOdhanArtham IzvarOddEzyaviSayE vizvAsyO mahAyAjakO bhavEt tadarthaM sarvvaviSayE svabhrAtRNAM sadRzIbhavanaM tasyOcitam AsIt|


hE svargIyasyAhvAnasya sahabhAginaH pavitrabhrAtaraH, asmAkaM dharmmapratijnjAyA dUtO'grasarazca yO yIzustam AlOcadhvaM|


aparaM ya uccatamaM svargaM praviSTa EtAdRza EkO vyaktirarthata Izvarasya putrO yIzurasmAkaM mahAyAjakO'sti, atO hEtO rvayaM dharmmapratijnjAM dRPham AlambAmahai|


tasmAt sa malkISEdakaH zrENIbhuktO mahAyAjaka IzvarENAkhyAtaH|


tadvad anyagItE'pIdamuktaM, tvaM malkISEdakaH zrENyAM yAjakO'si sadAtanaH|


kathyamAnAnAM vAkyAnAM sArO'yam asmAkam EtAdRza EkO mahAyAjakO'sti yaH svargE mahAmahimnaH siMhAsanasya dakSiNapArzvO samupaviSTavAn


chAgAnAM gOvatsAnAM vA rudhiram anAdAya svIyarudhiram AdAyaikakRtva Eva mahApavitrasthAnaM pravizyAnantakAlikAM muktiM prAptavAn|


yataH khrISTaH satyapavitrasthAnasya dRSTAntarUpaM hastakRtaM pavitrasthAnaM na praviSTavAn kintvasmannimittam idAnIm Izvarasya sAkSAd upasthAtuM svargamEva praviSTaH|


yataH sa svargaM gatvEzvarasya dakSiNE vidyatE svargIyadUtAH zAsakA balAni ca tasya vazIbhUtA abhavan|


hE zizavaH, yUyaM tasya nAmnA pApakSamAM prAptavantastasmAd ahaM yuSmAn prati likhAmi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos