Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 6:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 ityasmin IzvaraH pratijnjAyAH phalAdhikAriNaH svIyamantraNAyA amOghatAM bAhulyatO darzayitumicchan zapathEna svapratijnjAM sthirIkRtavAn|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

17 इत्यस्मिन् ईश्वरः प्रतिज्ञायाः फलाधिकारिणः स्वीयमन्त्रणाया अमोघतां बाहुल्यतो दर्शयितुमिच्छन् शपथेन स्वप्रतिज्ञां स्थिरीकृतवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ইত্যস্মিন্ ঈশ্ৱৰঃ প্ৰতিজ্ঞাযাঃ ফলাধিকাৰিণঃ স্ৱীযমন্ত্ৰণাযা অমোঘতাং বাহুল্যতো দৰ্শযিতুমিচ্ছন্ শপথেন স্ৱপ্ৰতিজ্ঞাং স্থিৰীকৃতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ইত্যস্মিন্ ঈশ্ৱরঃ প্রতিজ্ঞাযাঃ ফলাধিকারিণঃ স্ৱীযমন্ত্রণাযা অমোঘতাং বাহুল্যতো দর্শযিতুমিচ্ছন্ শপথেন স্ৱপ্রতিজ্ঞাং স্থিরীকৃতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ဣတျသ္မိန် ဤၑွရး ပြတိဇ္ဉာယား ဖလာဓိကာရိဏး သွီယမန္တြဏာယာ အမောဃတာံ ဗာဟုလျတော ဒရ္ၑယိတုမိစ္ဆန် ၑပထေန သွပြတိဇ္ဉာံ သ္ထိရီကၖတဝါန်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 ઇત્યસ્મિન્ ઈશ્વરઃ પ્રતિજ્ઞાયાઃ ફલાધિકારિણઃ સ્વીયમન્ત્રણાયા અમોઘતાં બાહુલ્યતો દર્શયિતુમિચ્છન્ શપથેન સ્વપ્રતિજ્ઞાં સ્થિરીકૃતવાન્|

Ver Capítulo Copiar




इब्रानियों 6:17
31 Referencias Cruzadas  

yO janastEnaH sa kEvalaM stainyabadhavinAzAn karttumEva samAyAti kintvaham Ayu rdAtum arthAt bAhUlyEna tadEva dAtum Agaccham|


yata Izvarasya dAnAd AhvAnAnjca pazcAttApO na bhavati|


ataEva vayaM yadi santAnAstarhyadhikAriNaH, arthAd Izvarasya svattvAdhikAriNaH khrISTEna sahAdhikAriNazca bhavAmaH; aparaM tEna sArddhaM yadi duHkhabhAginO bhavAmastarhi tasya vibhavasyApi bhAginO bhaviSyAmaH|


kinjca yUyaM yadi khrISTasya bhavatha tarhi sutarAm ibrAhImaH santAnAH pratijnjayA sampadadhikAriNazcAdhvE|


pUrvvaM khrISTE vizvAsinO yE vayam asmattO yat tasya mahimnaH prazaMsA jAyatE,


aparaM tadAnIM yAnyadRzyAnyAsan tAnIzvarENAdiSTaH san nOhO vizvAsEna bhItvA svaparijanAnAM rakSArthaM pOtaM nirmmitavAn tEna ca jagajjanAnAM dOSAn darzitavAn vizvAsAt labhyasya puNyasyAdhikArI babhUva ca|


vizvAsEna sa pratijnjAtE dEzE paradEzavat pravasan tasyAH pratijnjAyAH samAnAMzibhyAm ishAkA yAkUbA ca saha dUSyavAsyabhavat|


ataH zithilA na bhavata kintu yE vizvAsEna sahiSNutayA ca pratijnjAnAM phalAdhikAriNO jAtAstESAm anugAminO bhavata|


atha mAnavAH zrESThasya kasyacit nAmnA zapantE, zapathazca pramANArthaM tESAM sarvvavivAdAntakO bhavati|


ataEva yasmin anRtakathanam Izvarasya na sAdhyaM tAdRzEnAcalEna viSayadvayEna sammukhastharakSAsthalasya prAptayE palAyitAnAm asmAkaM sudRPhA sAntvanA jAyatE|


yat kinjcid uttamaM dAnaM pUrNO varazca tat sarvvam UrddhvAd arthatO yasmin dazAntaraM parivarttanajAtacchAyA vA nAsti tasmAd dIptyAkarAt pituravarOhati|


hE mama priyabhrAtaraH, zRNuta, saMsArE yE daridrAstAn IzvarO vizvAsEna dhaninaH svaprEmakAribhyazca pratizrutasya rAjyasyAdhikAriNaH karttuM kiM na varItavAn? kintu daridrO yuSmAbhiravajnjAyatE|


asmAkaM prabhO ryIzukhrISTasya tAta IzvarO dhanyaH, yataH sa svakIyabahukRpAtO mRtagaNamadhyAd yIzukhrISTasyOtthAnEna jIvanapratyAzArtham arthatO


hE puruSAH, yUyaM jnjAnatO durbbalatarabhAjanairiva yOSidbhiH sahavAsaM kuruta, Ekasya jIvanavarasya sahabhAginIbhyatAbhyaH samAdaraM vitarata ca na cEd yuSmAkaM prArthanAnAM bAdhA janiSyatE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos