Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 5:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 sa cAjnjAnAM bhrAntAnAnjca lOkAnAM duHkhEna duHkhI bhavituM zaknOti, yatO hEtOH sa svayamapi daurbbalyavESTitO bhavati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

2 स चाज्ञानां भ्रान्तानाञ्च लोकानां दुःखेन दुःखी भवितुं शक्नोति, यतो हेतोः स स्वयमपि दौर्ब्बल्यवेष्टितो भवति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 স চাজ্ঞানাং ভ্ৰান্তানাঞ্চ লোকানাং দুঃখেন দুঃখী ভৱিতুং শক্নোতি, যতো হেতোঃ স স্ৱযমপি দৌৰ্ব্বল্যৱেষ্টিতো ভৱতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 স চাজ্ঞানাং ভ্রান্তানাঞ্চ লোকানাং দুঃখেন দুঃখী ভৱিতুং শক্নোতি, যতো হেতোঃ স স্ৱযমপি দৌর্ব্বল্যৱেষ্টিতো ভৱতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 သ စာဇ္ဉာနာံ ဘြာန္တာနာဉ္စ လောကာနာံ ဒုးခေန ဒုးခီ ဘဝိတုံ ၑက္နောတိ, ယတော ဟေတေား သ သွယမပိ ဒေါ်ရ္ဗ္ဗလျဝေၐ္ဋိတော ဘဝတိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 સ ચાજ્ઞાનાં ભ્રાન્તાનાઞ્ચ લોકાનાં દુઃખેન દુઃખી ભવિતું શક્નોતિ, યતો હેતોઃ સ સ્વયમપિ દૌર્બ્બલ્યવેષ્ટિતો ભવતિ|

Ver Capítulo Copiar




इब्रानियों 5:2
24 Referencias Cruzadas  

kintu tava vizvAsasya lOpO yathA na bhavati Etat tvadarthaM prArthitaM mayA, tvanmanasi parivarttitE ca bhrAtRNAM manAMsi sthirIkuru|


yadi mayA zlAghitavyaM tarhi svadurbbalatAmadhi zlAghiSyE|


tamadhyahaM zlAghiSyE mAmadhi nAnyEna kEnacid viSayENa zlAghiSyE kEvalaM svadaurbbalyEna zlAghiSyE|


pUrvvamahaM kalEvarasya daurbbalyEna yuSmAn susaMvAdam ajnjApayamiti yUyaM jAnItha|


yatastE svamanOmAyAm AcarantyAntarikAjnjAnAt mAnasikakAThinyAcca timirAvRtabuddhaya IzvarIyajIvanasya bagIrbhUtAzca bhavanti,


yataH purA nindaka upadrAvI hiMsakazca bhUtvApyahaM tEna vizvAsyO 'manyE paricArakatvE nyayujyE ca| tad avizvAsAcaraNam ajnjAnEna mayA kRtamiti hEtOrahaM tEnAnukampitO'bhavaM|


yathA ca durbbalasya sandhisthAnaM na bhajyEta svasthaM tiSThEt tathA svacaraNArthaM saralaM mArgaM nirmmAta|


atO hEtOH sa yathA kRpAvAn prajAnAM pApazOdhanArtham IzvarOddEzyaviSayE vizvAsyO mahAyAjakO bhavEt tadarthaM sarvvaviSayE svabhrAtRNAM sadRzIbhavanaM tasyOcitam AsIt|


yataH sa svayaM parIkSAM gatvA yaM duHkhabhOgam avagatastEna parIkSAkrAntAn upakarttuM zaknOti|


asmAkaM yO mahAyAjakO 'sti sO'smAkaM duHkhai rduHkhitO bhavitum azaktO nahi kintu pApaM vinA sarvvaviSayE vayamiva parIkSitaH|


yatO vyavasthayA yE mahAyAjakA nirUpyantE tE daurbbalyayuktA mAnavAH kintu vyavasthAtaH paraM zapathayuktEna vAkyEna yO mahAyAjakO nirUpitaH sO 'nantakAlArthaM siddhaH putra Eva|


kintu dvitIyaM kOSThaM prativarSam EkakRtva EkAkinA mahAyAjakEna pravizyatE kintvAtmanimittaM lOkAnAm ajnjAnakRtapApAnAnjca nimittam utsarjjanIyaM rudhiram anAdAya tEna na pravizyatE|


hE bhrAtaraH, yuSmAkaM kasmiMzcit satyamatAd bhraSTE yadi kazcit taM parAvarttayati


yataH pUrvvaM yUyaM bhramaNakArimESA ivAdhvaM kintvadhunA yuSmAkam AtmanAM pAlakasyAdhyakSasya ca samIpaM pratyAvarttitAH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos