इब्रानियों 4:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script12 Izvarasya vAdO'maraH prabhAvaviziSTazca sarvvasmAd dvidhArakhaggAdapi tIkSNaH, aparaM prANAtmanO rgranthimajjayOzca paribhEdAya vicchEdakArI manasazca sagkalpAnAm abhiprEtAnAnjca vicArakaH| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari12 ईश्वरस्य वादोऽमरः प्रभावविशिष्टश्च सर्व्वस्माद् द्विधारखङ्गादपि तीक्ष्णः, अपरं प्राणात्मनो र्ग्रन्थिमज्जयोश्च परिभेदाय विच्छेदकारी मनसश्च सङ्कल्पानाम् अभिप्रेतानाञ्च विचारकः। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script12 ঈশ্ৱৰস্য ৱাদোঽমৰঃ প্ৰভাৱৱিশিষ্টশ্চ সৰ্ৱ্ৱস্মাদ্ দ্ৱিধাৰখঙ্গাদপি তীক্ষ্ণঃ, অপৰং প্ৰাণাত্মনো ৰ্গ্ৰন্থিমজ্জযোশ্চ পৰিভেদায ৱিচ্ছেদকাৰী মনসশ্চ সঙ্কল্পানাম্ অভিপ্ৰেতানাঞ্চ ৱিচাৰকঃ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script12 ঈশ্ৱরস্য ৱাদোঽমরঃ প্রভাৱৱিশিষ্টশ্চ সর্ৱ্ৱস্মাদ্ দ্ৱিধারখঙ্গাদপি তীক্ষ্ণঃ, অপরং প্রাণাত্মনো র্গ্রন্থিমজ্জযোশ্চ পরিভেদায ৱিচ্ছেদকারী মনসশ্চ সঙ্কল্পানাম্ অভিপ্রেতানাঞ্চ ৱিচারকঃ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script12 ဤၑွရသျ ဝါဒေါ'မရး ပြဘာဝဝိၑိၐ္ဋၑ္စ သရွွသ္မာဒ် ဒွိဓာရခင်္ဂါဒပိ တီက္ၐ္ဏး, အပရံ ပြာဏာတ္မနော ရ္ဂြန္ထိမဇ္ဇယောၑ္စ ပရိဘေဒါယ ဝိစ္ဆေဒကာရီ မနသၑ္စ သင်္ကလ္ပာနာမ် အဘိပြေတာနာဉ္စ ဝိစာရကး၊ Ver Capítuloસત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script12 ઈશ્વરસ્ય વાદોઽમરઃ પ્રભાવવિશિષ્ટશ્ચ સર્વ્વસ્માદ્ દ્વિધારખઙ્ગાદપિ તીક્ષ્ણઃ, અપરં પ્રાણાત્મનો ર્ગ્રન્થિમજ્જયોશ્ચ પરિભેદાય વિચ્છેદકારી મનસશ્ચ સઙ્કલ્પાનામ્ અભિપ્રેતાનાઞ્ચ વિચારકઃ| Ver Capítulo |
anantaraM mayA siMhAsanAni dRSTAni tatra yE janA upAvizan tEbhyO vicArabhArO 'dIyata; anantaraM yIzOH sAkSyasya kAraNAd IzvaravAkyasya kAraNAcca yESAM zirazchEdanaM kRtaM pazOstadIyapratimAyA vA pUjA yai rna kRtA bhAlE karE vA kalagkO 'pi na dhRtastESAm AtmAnO 'pi mayA dRSTAH, tE prAptajIvanAstadvarSasahasraM yAvat khrISTEna sArddhaM rAjatvamakurvvan|